SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ १० विपाक ते नाम भवनं कश्च प्रासादः ? उच्यते-भवनं, दैर्ध्यापेक्षया किंचिन्न्यूनोच्छ्रायकं, प्रासादस्तु दैर्ध्यापेक्षया द्विगुणोच्छ्रायकः । अथवा एकभूमिकं भवनम्, अनेकभूमिकः प्रासाद इति । भवनवर्णनमपि ज्ञातासूत्रे मेघकुमारभवने वर्णने त्रिलोकनीयम् । इह च मासादा वधूनिमित्तं भवनं तु कुमारायेति विवेकः । एवम्=अनेनैव प्रकारेण पाणिग्रहण वर्णन 'जहा' यथा येन प्रकारेण 'महब्बलस्स रण्णो' महाबलस्य = भगवतीसूत्रोक्तमहाबलस्य राज्ञो वर्णनं, तथैव सर्व विज्ञेयं 'णवरं 'नवरम्=अत्रायं विशेष:- अस्य सुवाहुकुमारस्य 'पुष्पचूलापामोक्खाणं' पुष्पयूलाप्रमुखाणां 'पंचण्डं रायवरकण्णासयाणं' पञ्चानां राजवरकन्याशतानां = पञ्चशतसंख्यकानां श्रेष्ठराजकन्यानाम् 'एग दिवसेणं' एकदिवसे = एकस्मिन्नेव दिवसे 'पाणिं गिण्हावेंति' पाणिं ग्राहयतः, सुबाहुकुमारस्य पञ्चशतराजकन्याभिः सह विवाहं कारयत इति भावः । 'तहेब' प्राप्त होता है उसका नाम भवन है । दीर्घता की अपेक्षा ऊंचाई में जो कुछ कम होता है वह भवन, तथा अपनी दीर्घता से जिस की दूनी ऊंचाई होती है वह प्रासाद है, यही भवन और प्रासाद में अन्तर है, अथवा एक भूमि आगन वाला भवन और अनेक भूमिवाला प्रासाद होता है । राजाने भवन बनवाया था वह कुमार के निवास के लिये था एवं प्रासाद वधुओं के लिये थे । भगवती सूत्र में 'जहा महब्बलस्सरणो' जिस प्रकार महाबल राजा के विवाह का वर्णन किया गया है, उसी प्रकार सुबाहुकुमार के विवाह का वर्णन भी समझना चाहिये । 'णवरं' यहां यह विशेष है - इस सुबाहुकुमार का पांचसौ (५००) कन्याओं के साथ पाणिग्रहण हुआ था । 'पुप्फचूला - पामोक्खाणं पंच रायवर - कण्णा सयाणं एग दिवसेणं पाणिं गिण्हावेंयित्त' इन में पुष्पचूला बडी थी । નામ ભવન છે. લંબાઇની અપેક્ષાએ જે ઉંચાઇમાં એછુ હાય છે તે ભવન છે, તથા પેાતાની લંબાઈથી જેની ખમણી ઊંચાઇ હાય છે તે મહેલ છે. ભવન અને પ્રાસાદ–મહેલમાં અન્તર-ક્ક એટલે છે, અથવા એક ભૂમિ આંગણુવાળા તે ભવન અને અનેક ભૂમિ આંગણુાવાળા તે મહેલ કહેવાય છે. રાજાએ જે ભવન નાવરાવ્યું હતું તે રાજકુમારના નિવાસ માટે હતુ અને જે મહેલ હતેા તે વહુએના નિવાસ भाटे डतो. लगवती सूत्रभां 'जहामहव्वलस्स रण्णो' ने प्रभा भडास रामना વિવાહનું વર્ણન કરેલું છે. તે પ્રમાણે સુખાહું કુમારના વિવાહનું વર્ણન સમજી લેવું. 'णवरं' हीं मेट विशेष छे. ते सुखाहु कुमारने यांयसो (५००) उन्यामोनी साथै परियहुषु (लग्न) युं तु . ' पुप्फचूलापामोक्खाणं पंयण्डं रायवरकण्णा सयाणं एगदिवसेणं पाणि गिव्हावेति' ते सोभां पुष्ययूसा भोटी हती, ते भाभ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy