SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमार वर्णनम् 'अम्मापियरो' अम्बापितरौ 'पंच पासायवर्डिसगसयाई 'पञ्च प्रासादावतंसकशतानि= पञ्चशतसंख्यकान् श्रेष्ठप्रासादानित्यर्थः 'करेंति' कारयतः । कीदृशान् प्रासादान् कारयतः ? इत्याह-अब्भुग्णय ० ' 'अन्भुग्गयमूसिय पहसियंविव मणिकणगरयणभत्तिचित्ते' अभ्युद्गतोच्छ्रितान् = अत्युच्चान् 'अब्भुगय' इत्यत्र द्वितीयाबहुवचनलोप आर्षस्वात्, प्रहसितानित्र = प्रकृष्टहासयुक्तानिव = श्वेतोज्ज्वलमभया हसत इवेत्यर्थः, मणिकनकरत्नभक्तिचित्रान्=पश्चवर्णरत्नानां भक्तिभिः = विच्छित्तिविशेषैः चित्राणि यत्र तान;इत्यादि प्रासादवर्णनं ज्ञातासूत्रोक्तमेघकुमारप्रासादवद् विज्ञेयम् । तेषां प्रासादानां मध्ये 'एगं च णं महं भवणं' एकं च खलु महद् भवनं कारयतः । तत्र एकम् = अद्वितीयं शोभादिगुणतस्तत्सदृश द्वितीयरहितम्, महत् = अतिविशाल, प्रधानं षड्ऋतुसम्बन्धिविविधसौख्यसम्पन्नं सोत्सव वा, भवनम् = अभयदानसुपात्रदानादिभिः समुपार्जितपुण्यपुञ्जानां पुण्यभोगाय भवतीति भवनं, तत् कारयतः । ननु किं सुबाहुकुमार को माता और पिताने जब परिपूर्णरूप से भोगों के भोगने में समर्थ जाना, तब 'अम्मापियरो पंच पासायवर्डिसगसयाई कारेंति' उन्होंने पांचसौं ऊंचेर सुन्दर प्रासाद इसके लिये बनवाये 'अब्भुग्गय० भवणं एवं' ये प्रासाद अत्यंत ऊंचे थे । अत्यंत धवल होने के कारण ऐसे मालूम पडते थे कि मानों ये हँस ही रहे हैं । इन में नाना प्रकार के मणियो, सुवर्ण एवं रत्नों की विचित्र रचना से अनेक चित्र बने हुए थे । राजा ने उन प्रासादों के बीचोंबीच एक बडा भारी भवन भी बनवाया । जो अपनी शोभा से अद्वितीय एवं विशेष विस्तृत था । यह छहों ऋतुओं के समय की शोभा से संपन्न था । जिन्हों ने अभय सुपात्र दानादिक से पुण्य अर्जित किया हैं ऐसे पुरुषों को अपने कृत पुण्य के फलको भोगने के लिये जो स्थान विशेष માતા અને પિતાએ જ્યારે પરિપૂર્ણ રૂપથી ભાગે ભાગવવામાં સમર્થ જાણ્યા, ત્યારે ‘xfa1fqed ġa qeızafèenez ziîfa' aq viuà (400) Call 247 सुन्दर महेस ते डुभार भाटे नाव्या 'अम्भुग्गय० भवणं एवं ते महेस हुन ઉંચા હતા. અત્યંત ધવલ (દ્વૈત) હાવાના કારણે જાણે હસતા હેાય તેવા જણાતા હતા, તેમાં અનેક પ્રકારનાં હુએ, સુવણુ અને રત્નાની વિચિત્ર રચનાથી અનેક ચિત્રો બનાવ્યાં હતાં. રાજાએ તે મહેલાના વચ્ચે એક મેટુ ભવન મનાવ્યુ હતુ. તે પેાતાની Àભામાં અજોડ અને વિસ્તૃત હતું. તે છ ઋતુઓના સમયની Àાભાથી संपन्न हेतु भेजे “अभय सुपात्रदान ' आयीने युएय प्राप्त होय मेवा રુષાને પોતાના કરેલા પુણ્યના ફળને ભાગવવા માટે જે સ્થાન વિશેષ મળે છે તેનું
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy