SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुवाहुकुमार वर्णनम् ११ तथैव = महाबलराजवदेव ' पंचसइओ दाओ' पञ्चशतिको दायः = हिरण्यादीनां प्रत्येकं पञ्चशतसंख्यकः दायः = यौतुकम् पञ्चशतकन्यकानां स्वस्वमातापितृभ्यां दीयमानं द्रव्यम्, एकैककन्यकामातापितृभ्यां हिरण्यादीनां प्रत्येकं पञ्चश तसंख्यकः२दायः प्रदत्त इत्यर्थः । ' उपिपासायवरगए' उपरिप्रासादवरगतः = सर्वोच्चप्रासादस्थितः = प्रासादोपरिभूमिकाऽवस्थितः, 'फुट्टमाणेहिं' स्फुटद्भिः सवेगं वाद्यमानैः 'जाव' यावत् अत्र यावच्छब्देन 'मुइंगमस्थए हिं' मृदङ्गमस्तकैः मृदङ्गमुखपुटैः, चरतरुणीसंप्रयुक्तः, द्वात्रिंशत्पात्र निबद्धनाटकैः उपगीयमानः २ उपलाल्यमानः २ उदारान् मनुष्यसम्बन्धिनः कामभोगान् भुञ्जानः इति संग्राह्यम् ' विरइ ' विहरति ।। ० २ ॥ ॥ मूलम् ॥ तेणं कालेणं तेणं समए समणे भगवं महावीरे समोसढे, परिसा णिग्गया, अदीणसत्तू जहा कूणिए णिग्गए । इन कन्याओं का सब का एक ही दिन सुबाहु कुमार के साथ विवाह हुआ था । और जिस प्रकार महाबल राजा को श्वशुरपक्ष से दहेज में सुवर्ण आदि दायभाग ५००-५०० की संख्या में प्राप्त हुआ था । ' तव पंच सइओ दाओ' इसी प्रकार हर एक कन्या के माता पिताने भी अपने जामाता सुबाहु कुमार को ५०० - ५०० की संख्या में प्रत्येक दहेज की चीजें प्रदान की थीं। 'जाव उपि पासाय वरगए फुट्टमाणेहिं जाव विहर' सुबाहुकुमार इन ५०० स्त्रियों के साथ उपरिभवनों में रहकर कभी बाजों को सुनता तो कभीर बत्तीस प्रकार के नाटकों को देखता । इस प्रकार उदार मनुष्यसम्बन्धी कामभोगों को भोगता हुआ रहने लगा || सू० २ ॥ કન્યાના એકજ દિવસે સુખાહુકુમાર સાથે વિવાહ થયા હતા. અને જે પ્રમાણે મહાખલ રાજાને સાસરા પક્ષ તરફથી દહેજ-પહેરામણીમાં સેના—આદિ દાયलाग ५००-५०० नी संध्यामां आत थया डता, ' तहेव पंय सइओ दाओ ' તેજ પ્રમાણે, આ સ્થળે પણ દરેક કન્યાના માતાપિતાએ પણ પેાતાના જમાઈ સુખાહુ કુમારને પાંચસેા–પાંચસેાની સંખ્યામાં તમામ દહેજ પહેરામણીની ચીજો आयी डती. 'जाव उपिपासाय वरगए फुट्टमाणेहिं जाव विहरई' सुनाडु भार તે ૫૦૦ પાંચસે સ્ત્રીઓની સાથે ભવનના ઉપરના ભાગમાં રહેતા અને કયારેક વાત્રા સાંભળતા હતા. કયારેક ખત્રીસ પ્રકારનાં નાટકા જોતા હતા. આ પ્રમાણે મનુષ્ય સંબંધી ઉદાર કામભાગોને ભાગવતા થકા રહેવા લાગ્યા (સ્૦ ૨)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy