SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ६०३ विपाकचन्द्रिका टीका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् खलु स शौर्यदत्तो दारंकः 'पंचधाइपरिग्गहिए' पञ्चधात्रीपरिगृहीतः पञ्चधात्रीपरिपालितः 'जाव' यावत्-गिरिकन्दरागतचम्पकपादप इव सुखसुखेन परिवर्धते । ततः खलु स शौर्यदत्तो दारकः 'उम्मुक्कबालभावे' उन्मुक्तबालभावः गतवाल्यावस्थः "विण्णायपरिणयमित्ते' विज्ञातपरिणतमात्रा परिपक्वविज्ञान: 'जोवणगमणुपत्ते यावि' यौवनकमनुमाप्त: युवावस्थासम्पन्नश्चापि 'होत्था' अभवत् । 'तए णं से समुददत्ते ततः- खलु स समुद्रदत्तो मत्स्यबन्धः 'अण्णया कयाई अन्यदा कदाचित् 'कालधम्मुणा संजुत्ते' कालघमण संयुक्तःमृतः । 'तए णं से' ततः खलु स 'सोरियदत्ते दारए' शौर्यदत्तो दारकः 'बहुहिं' बहुभिः 'मित्त०' मित्रज्ञातिस्वजनसम्बन्धिपरिजनैः सार्ध 'रोयमाणे३' रुदम् विलपन क्रन्दन् 'समुद्ददत्तस्स' समुद्रदत्तस्य ‘णीहरणं' निर्हरणं मृतदेहस्य श्मशाने नयनं 'करेइ' करोति, 'अण्णया कयाई' अन्यदा कदाचित् 'से' सः शौर्यदत्तः 'सयमेव' स्वयमेव 'मच्छंधमहत्तरगत्तं' मत्स्यबन्धमहरत्तरकत्वं मत्स्यबन्धाधिपतित्वम् 'उपसंपजित्ता गं' दारए पंचधाईपरिग्गहिए जाव उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमपणुत्ते यावि होत्था' शौर्यदत्त पाँच धाय माताओं से लालित पालिप्त होता हुआ जब बाल्य अवस्था से पार होकर तरुण अवस्था वाला हुआ, एवं युवावस्था के ज्ञान से संपन्न हो गया, 'तए णं से समुद्ददत्ते अण्णया कयाई कालधम्मुणा संजुत्ते' तब उसके पिता समुद्रदत्त का देहांत हो गया । 'तए णं से सारियदते दारिए बहुहि मित्त० रोयमाणे३ समुहदत्तस्स णीहरणं करेइ' इसने अनेक मित्रादि परिजनों के साथ मिल कर रोते चिल्लाते हुए समुद्रदत्त की श्मशानयात्रा निकाली। 'अण्णया कयाई से सयमेव मच्छंधमहत्तरगत्तं उपसंपज्जिताणं विहरइ' पिताकी दाहक्रिया आदि समाप्त होने पर किसी एक समय इसे मच्छीमारों ने मिल कर जाब उम्मुक्कबालभावे विण्णायपरिणयमित्ते जाव जोवणगमणुपत्ते यावि होत्या, શૌર્યદત્તને પાંચધાય માતાએ લાલન-પષણ-પાલન વગેરે કરવા લાગી અને તેમ કરતાં જ્યારે તેની બાલ-અવસ્થા પૂરી થઈ અને તરૂણ-જવાન અવસ્થામાં આવ્યું मने युवान मवस्थातुं ज्ञान ५५] मणी गयु. 'तए णं से समुदत्ते अण्णया कयाई कालधम्मुणा संजुत्ते' त्या तेना पिता समुद्रात्तनु भ२ ययु. 'तए णं से सोरियदत्ते दारए बहुहिं मिन० रोयमाणे३ समुद्ददत्तस्स णीहरणं करेई' त्यारे તેણે અનેક મિત્ર-પરિજનની સાથે મળીને, રતાં-કકળતા સમુદ્રદત્તની સ્મશાન યાત્રા ४ढी. 'अण्णेया कयाइं से सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ताणं विहरइ' પિતાની દાહક્રિયા આદિ સમાપ્ત થયા પછી કે એક સમયે મચ્છીમારોએ મળીને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy