SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५८१ " कुत्रोत्पत्स्यते ? | भगवानाह - 'गोयमा' इत्यादि । हे गौतम । (उंबरदत्ते दारए' उदुम्बरदत्तो दारकः 'बावत्तरिं वासाई' द्विसप्ततिं वर्षाणि = द्विसप्ततिवर्षपरिमितं 'परमाउयं' परमायुष्कम्= उत्कृष्टमायुः 'पालित्ता कालमासे कालं किच्चा' पालयित्वा कालमासे 'कालं कृत्वा 'इमीसे' अस्यां 'रयणप्पभाए पुढवीए' रत्नप्रभायां पृथिव्याम् उत्कर्षेण एकसागरोपमस्थिति केषु नैरयिकेषु 'रइयत्ताए' नैरयिकतया 'उववज्जिहि ' उत्पत्स्यते । 'संसारो' संसारः =भवाद् भवान्तरे भ्रमणम्, 'तहेब' तथैव = मृगा पुत्रवदेव विज्ञेयम् । 'जाब पुढवीसु यावत् पृथिवीषु पृथिवीकायेषु अनेकशतसहस्त्रकृत्वः उत्पत्स्यते । 'ओ' ततः = तदनन्तरं ' हत्थिणाउरे र्णयरे? हस्तिनापुरे नगरे 'कुकुडत्ताए' कुक्कुटतया 'पच्चायाहिइ' प्रत्यायास्यति = कुक्कुटो भविष्यतीत्यर्थः । सः 'जायमित्ते चैव' जातमात्र एव 'गोडिल्लवहिए' गोष्टिककहिं उववज्जिहिइ' कहां जायगा ? और कहां उत्पन्न होगा ? इस प्रकार गौतम का प्रश्न सुनकर भगवानने कहा 'गोयमा उंबरदत्ते दारए बाबत्तरिं वासाई परमाज्यं पालित्ता कालमासे कालं किवा ' गौतम ! यह उदुम्बरदत्त दारक अपनी ७२ वर्ष की उत्कृष्ट आयु को समाप्त कर काल के अवसर मर कर ' इमी से रयण ० णेरइयत्ताए उववज्जिहि संसारो तहेब जाव पुढवीसु' प्रथम पृथिवि में १ सांगर की उत्कृष्ट स्थितिवाले नरक में नारकी की पर्याय से उत्पन्न होगा । इसका भव से भवान्तर भ्रमण मृगापुत्र की तरह ही समझना चाहिये । यह पृथिवीकाय में अनेक शतसहस्र बार उत्पन्न होगा । 'ओ हत्थिणाउरे णयरे कुक्कुडत्ताए' पच्चायाहि वहां से भ्रमण कर फिर यह हस्तिनापुर नगर में कुक्कुट - मुर्गा की पर्याय में जन्म धारण कर 'जायमित्ते चेव गोडिल्लवहिए ' गोष्टिक पुरुषों द्वारा उववज्जिहिइ' यांशे ? भने भ्यां उत्पन्न थशे ? या अभरनो प्रश्न सांलजीने भगवान ४ ' गोयमा उंबरदत्ते दारए बाबत्तरिं वासाई परमाउयं पालित्ता कालमासे कालं किच्चा' हे गौतम! ते उहु मरहन्त द्वार पोतानी ७२ महींतेर वर्षानी उत्कृष्ट आयुष्य पूरी उरीने भरण समये भरण पाभीने 'इमीसे रयण० इयत्ता उववज्जिहिर संसारो तहेव जात्र पुंढवीसु' प्रथम - पहेली पृथिवीभां मे ૧ સાગરની ઉત્કૃષ્ટ સ્થિતિવાળા નરકમાં નારકી જીવની પર્યાંયથી ઉત્પન્ન થશે, તેનું એક ભવમાંથી બીજા ભવનું પરિભ્રમણ મૃગાપુત્રનાં પ્રમાણે સમજી લેવું જોઇએ. તે જીવ પૃથિવીકાયમાં અને સેંકડોવાર–હજારેવાંર (એક લક્ષ-લાખા વાર) ઉત્પન્ન થશે, 'ओ हथिणा उरे णयरे कुक्कुडत्ताए पञ्चग्राहि' त्यांथी श्रम अने रीते हस्तिनापुर नगरभां हुडानी पर्यायभां जन्म धार उरी 'जायमित्ते चेव गोहिल वहिए'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy