SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५८२ विपाकश्रुते वधितः = गोष्ठिकपुरुपैर्वधं प्राप्तः सन् 'तत्थेव ' तत्रैव 'हथिणाउरे णयरे ' हस्तिनापुरे नगरे 'सेहिकुलंसि' श्रेष्टिकुले 'उववज्जिहि ' उत्पस्यते । तत्र ' बोहिं ' बोधि = सम्यक्त्वं प्राप्स्यति । ततो मृत्वा 'सोहम्मे कप्पे' सौधर्मे कल्पे देवो भविष्यति । ततश्च्युत्वा 'महाविदेहे वासे' महाविदेहे वर्षे - महाविदेहे क्षेत्रे उत्पत्स्यते । तत्र सः ‘सिज्जिहि ' सेत्स्यति । अस्य व्याख्या पूर्ववत् । 'निक्खेवो' निक्षेपः =समाप्तिवाक्यं, तथाहि - ' एवं खलु जंबू ! समणेण भगवया महावीरेणं दुहविवगाणं सतमस्स अज्झयणस्स अयमट्ठे पण्णत्ते' इति । 'त्तिवेमि' इति ब्रवीमि=यथा भगवतः समीपे मया श्रुतं तथैव त्वां कथयामि ॥ स्रु० १० || ॥ इति श्री - विश्वविख्यात - जगवल्लभ- प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापक-मविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त - जैन - शास्त्राचार्य - पदभूपित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री- घासीलालप्रतिविरचितायां विपाकश्रुते दुःखविपाकनामक - प्रथमश्रुतस्कन्धस्य विपाकचन्द्रिकाख्यायां व्याख्यायाम् सप्तममध्ययनं सम्पूर्णम् ॥। १ । ७ ॥ " मारा जायगा और फिर 'तत्थेव हत्थिणाउरे नयरे' सेट्ठिकुलंसि उववज्जिहिइ उसी हस्तिनापुर में किसी सेठ के घर में उत्पन्न होगा, वहां इसे स्थविरों के पास धर्म श्रवण करने से 'वोहिं सोहम्भे कप्पे महाविदेहे वासे सिज्झिहिइ' बोधिका लाभ होगा । मर कर तप संयम के प्रभाव से यह सौधर्म स्वर्ग का देव होगा । वहां से च्यवकर फिर यह महाविदेह क्षेत्र में जन्म धारण करेगा । वहां दीक्षा लेकर सकल गोष्ठि चु३षो द्वारा भायें थे, अते इरी 'तत्थेव हत्थिणाउरे नयरे सेट्ठि कुलंसि उववज्जिहिइ' ते हस्तिनापुरम मे शेठना घेर उत्पन्न थशे, त्यां ते स्थविरो यासे धर्म-श्रवणु ४२शे अने धर्म-श्रवणु वाथी तेने 'बोहिं सोहम्मे कप्पे महा विदेहे वासे सिज्जिहि ' मोधिनो साल थथे, पछी भरगु याभीने तथ સંયમના પ્રભાવથી તે સૌધમ નામના સ્વર્ગોમાં દેવ થશે, પછી ત્યાંથી ચવીને ફરી પાળેા મહાવિદેહ ક્ષેત્રમાં જન્મ ધારણ કરશે; ત્યાં દીક્ષા લઈને સકલ કર્મોના ક્ષય
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy