SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् पुरिसं तमेव पूर्वक्तिं पुरुषं कच्छुल्लं' कच्छुलादि नानाविधरोगयुक्तं यावद् भिक्षावृत्तिं कुर्वन्तं 'पासइ' पश्यति दृष्ट्वा भगवान् गौतमो भिक्षां गृहीत्वा भगवतः समीपे समागत्य पूर्ववदेव संयमेन तपसाऽऽत्मानं भावयन् विहरति । ... तदनन्तरं 'चोत्थंपि' चतुर्थवारसपि 'छक्खमणपारणगंसि' षष्टक्षपणपा_ . रणके भगवान् गौतमः पाटलिपण्डे नगरे 'उत्तरिल्लेणं औत्तरेण-उत्तरदिग बस्थितेन द्वारेण अनुप्रविशति, तत्र तमेव पूर्ववर्णितं पुरुषं पश्यति दृष्ट्वा भगबतो गौतमस्य 'इमेयारूवे' अयमेतद्रूपा-वक्ष्यमाणप्रकारः 'अज्झथिए' ५ आध्यामिका आत्मनि यावत् मनोगतः संकल्पः 'समुप्पण्णे' सघुत्पन्न:-'अहो णं' अहो खलु 'इमे पुरिसे' अयं पुरुषः 'पुरापोराणाणं' पुरापुराणानां पुरा-पूर्वभवकृतानां पुराणानाम् अनेकसवसंचितानां कर्मणां 'जाव' यावत्-पापकं फलत्तिविशेषं प्रत्यनुभवन् विहरति इति कृत्वा-मनसि संचिन्त्य सिक्षां गृहीत्वा भगवतः . समीये समागल्य यावत्-भगवन्तम् आदक्षिणप्रदक्षिणपूर्वकं वन्दित्वा एवं बयासी' दिशाकी और के दरवाजे से प्रवेश किया, तो वहां पर भी कण्डूयन आदि रोगों से पीडित उसी पुरुष को देखा । पूर्वकी तरह वहाँले गोचरी लेकर वापिस अपने स्थान पर आये, यावत्-संयल एवं तपसे अपनी आत्मा को सावित करते हुए विचरने लगे । 'चोत्थं षि छ खमणपारणगंसि उत्तरेण० इमेयारूवे अज्झथिए समुप्पन्ने अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं क्यासी' इसी प्रकार चतुर्थवार भी जब वे छह के पारण के निमित्त प्रभु से आज्ञा प्राप्त कर भिक्षाचर्या के लिये नगर में उत्तर के द्वार ले प्रविष्ट हुए तब भी उसी व्यक्ति को उन्होंने देखा । देखकर उनके चित्त में इस प्रकार का संकल्प हुआ कि अहो ! यह पुरुष पूर्व भव में किये गये एवं अनेक अवों के संचित कर्मों के इस अनेक व्याधिरूप फलको भोग रहा है। भिक्षा लेकर ખંજવાળ આદિ રોગોથી પીડિત તે પુરુષને જે, પૂર્વ પ્રમાણે ત્યાંથી ગોચરી લઈને પાછા ફરી પોતાના સ્થાન પર આવ્યા, યાવત્ સંયમ, અને તપથી પિતાના આત્માને भावित ४२ता था पियवा साया. 'चोत्थं पि छ?क्खमणपारणगंसि उत्तरेणं० इमेयारूवे अज्झत्थिए समुप्पन्ने अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी' मा प्रमाणे याथीवार पए न्यारे तेभारे छनपारण निमित्त प्रसुनी माज्ञा મેળવીને ભિક્ષા માટે નગરમાં ઉત્તરના દરવાજાથી પ્રવેશ કર્યો ત્યારે પણ તે વ્યકિતને તેમણે જે, જોઈને તેના ચિત્તમાં આ પ્રમાણે સંકલ્પ થયે કે અહે! આ પુરુષ પૂર્વ ભવમાં કરેલાં અનેક ભવના સંચિત કર્મોના આ અનેક વ્યાધિરૂપ ફળને ભેગવી રહ્યો છે ભિક્ષા લઈને નગરથી પાછા આવ્યા ત્યારે પ્રાપ્ત ભિક્ષાને બતાવીને પ્રભુને તેણે કહ્યું કે
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy