SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५४२ विपाकश्रुते 'दाहिणिल्लेणं दुवारेणं' दाक्षिणात्येन द्वारेण 'अणुष्पविसई' अनुप्रविशति तत्र 'तं चेव पुरिसं' तमेव पुरुषं-यापौरस्त्ये द्वारे दृष्टस्तमेव 'पासई' पश्यति, कीदृशं ? कच्छुल्लं' कच्छूमन्तं कण्डूयनरोगयुक्तं तहेव' तथैव-पूर्वोक्तसर्वरोगयुक्तं यावद् गृहे गृहे मिक्षां कुर्वन्तं पश्यति । तदनन्तरं भगवान् गौतमः उच्चनीचमध्यमकुलेषु भिक्षामटन् यथाप्राप्तमाहारं गृहीत्वा भगवतः समीपे समागच्छति,'जाव यावत् 'संजमेण' संयमेन 'तवसा अप्पाणं भावेमाणे' तपसाऽऽत्मानं भावयन् 'विहरई' विहरति । ___'तए णं से गोयमे ततः खलु स गौतमः 'तचंपि' तृतीयमपि वारं छट्ठक्खमणपारणगंसि' पष्ठक्षपणपारणके तहेव' तथैव-पूक्तिविधिना 'जाव' यावत् भिक्षार्थ भगवतः आज्ञां प्राप्य 'पाटलिसण्डे नयरे पचत्थिमिल्लेणं' पायात्येन-पश्चिमदिगवस्थितेन 'दुबारेणं' द्वारेण 'अणुप्पविसमाणे' अनुप्रविशन् 'तं चेव कर पाटलिपंड नगर में गोचरी के लिये निकले । दक्षिण दिशाके दरवाजे से नगर में ज्यों ही उन्होंने प्रवेश किया कि 'तं चेव परिसं पासइ कच्छुल्लं तहेव जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरई' वहां उसी पुरुष को देखा जो खाज आदि सब रोगों से युक्त था यावत् पूर्ण दुःखी और भीख मांगता था । गौतम स्वामीने ऊच नीचादि कुलों में भ्रमण कर यथा प्राप्त भिक्षा प्राप्त की और उसे लेकर वे अपने स्थान पर आये । पूर्व की तरह आहार पानी करके तप और संयम से अपनी आत्मा को भावित करते हुए विचरने लगे। 'तए णं से गोयमे तचंपि छट्टक्खमणपारणगंसि तहेव जाव पञ्चत्थिमिल्लेणं दुवारेणं अणुप्पविसमाणे तंचेव पुरिसं कच्छुल्लं० पासड' इसी प्रकार जव वे तृतीयवार भी छट्टखसणपारणा के लिये प्रभु की आज्ञा लेकर उसी नगर की और प्रस्थित हुए और ज्यों ही उन्होंने उस में पश्चिम त२५ना ४२वाथी नामा तमो वो प्रवेश ४ , 'तं चव पुरिसं पासइ कच्छुल्लं तहेव जार संजमेण तसा अप्पाणं भावेमाणे विहरई' त्यां सेवा पुरुषने लयो જે ખંજવાળ આદિ તમામ રેગોથી યુક્ત હતે એટલે કે પૂર્ણ દુઃખી અને ભીખ માગતો હતો. ગૌતમ સ્વામી ઉંચ નીચ આદિ કુલેમાં ફરીને યથા પર્યાપ્ત ભિક્ષા પ્રાપ્ત કરી અને તે ભિક્ષા લઈને પિતાના સ્થાન પર આવ્યા. પૂર્વ પ્રમાણે આહાર પાણી કને તપ અને સંયમમાં પિતાના આત્માને ભાવિત કરતા થકા વિચારવા લાગ્યા, 'तए णं से गोयमे तच्चपि छट्टक्खमणपारणगंसि तहेव जाव पचत्थिमिल्लेणं दुबारेणं अणुप्पविसमाणे तं चैव पुरिसं कच्छुल्लं० पासइ' से प्रभारी श्रीपार પણ છખમણ પારણા માટે પ્રભુની આજ્ઞા માગીને તે નગરની તરફ ચાલતા થયા અને તેમણે નગરના પશ્ચિમ દરવાજાથી નગરમાં પ્રવેશ કર્યો, તે ત્યાં આગળ પણ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy