SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ विषाक एवमवादीत्-‘एवं खलु अहं भंते' हे भदन्त ! 'छट्टक्खमणपारणगंसि' षष्ठस्य= षष्ठभक्तस्य पारण के 'जाव' यावत् 'रीयंते' रियन् भिक्षार्थं गच्छन् 'जेणेव ' यत्रैव पाटलिपण्डं नगरं तत्रैवोपागच्छामि, उपागत्य पाटलिषण्डस्य नगरस्य 'पुरथिमिल्लेणं दुवारेणं पविट्टे' पौरस्त्येन द्वारेण अनुप्रविष्टः । 'तत्थ णं' तत्र खलु 'एगं पुरिसं पासामि' एकं पुरुषं पश्यामि, कीदृशं ? 'कच्छूल्लं' कच्छूमन्तं 'जाव' यावत्- भिक्षावृत्तिं 'कप्पेमाणं' कल्पयन्तं कुर्वन्तम् । 'तए णं' ततः खलु 'अहं दोचंपि' द्वितीयवारमपि 'छपारणगंसि' षट्पारण के 'दाहिणिल्लेणं दुवारे णं' दाक्षिणात्येन द्वारेण 'तहेब' तथैव पूर्वोक्तं सर्वमत्रापि वाच्यम् । एवं 'तप' तृतीयवारमपि 'छटू०' इति षष्ठक्षपणपारणकेऽहं 'पच्चत्थिमेणं' पाश्चात्येन द्वारेण प्रविष्टः 'तहेव' तथैव = पूर्वोक्तवदेव कच्यादिरोगयुक्तं देहनिहार्थं भिक्षां कुर्वन्तं पश्यामि । 'तए णं' ततः खलु 'चउत्थेपि' चतुर्थवारमपि जब वे नगर से वापिस आये तब प्राप्त भिक्षा को दिखाकर प्रभु से उन्होंने कहा कि 'एवं खलु अहं भंते ! छट्टक्खपणपारणगंसि जाव रीयंते पुरथिमिल्लेणं दुवारेणं पविट्ठे तत्थ णं एवं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं' हे भदन्त ! मैं आप से आज्ञा लेकर छटुके पारण के दिन भिक्षा निमित्त जब पाटलिषंड नगर में उसके पौरस्त्य द्वार से प्रविष्ट हुआ तो हे भदन्त ! वहां मैंने एक ऐसा पुरुष देखा जिसके समस्त शरीर में कण्डूयन आदि सब रोग व्याप्त हैं और जो घर२ भीख मांगता फिर रहा था । 'तए णं अहं दोपि छक्खमणपारणगंसि दाहिपिल्लेणं दुवारेणं० तचपि छक्खमणपासणगंसि पञ्चत्थिमेणं तहेव । तए णं अहं चोत्यपि छुट्टक्खमणपारणगंसि उत्तरदुवारेणं अणुप्पविसामि' इत्यादि । इसी प्रकार मैं द्वितीयवार भी छट्टके पारणे के लिये उस नगर में जब दक्षिण के द्वार से गया तब भी उसी पुरुष को देखा तृतीय वार ० ५४४ 'एवं खलु अहं भंते छक्खमणपारणगंसि जात्र रीयंते ० पुरथिमिल्लेणं दुवारेणं पविद्धं तत्थ णं एवं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं' हे लहन्त ! हुँ આપની આજ્ઞા લઇને છઠના પારણાના દિવસે ભિક્ષા નિમિત્તે જ્યારે પાટલીખંડ નગરમાં જ્યારે તેના આગલા દરવાજાથી પ્રવેશ કર્યાં તે હું મદન્ત ! ત્યાં મેં એક એવા પુરુષ જોચે જેના સમસ્ત શરીરમાં ખજવાલ આદિ તમામ રોગ વ્યાપ્ત હતેા ઘેર ઘેર ભીખ भागता इश्तो हतो. 'तए णं अहं दोच्चपि छटुक्खमणपारणगंसि पच्चत्थिमेणं तत्र० । तए णं अहं चोत्थंपि छठक्खमणपारणगसि उत्तरदुवारेणं अणुप्पविसामि' इत्यादि, આ પ્રમાણે હું ખીજી વખત પણ છòના પારણા માટે તે નગરમાં જ્યારે દક્ષિણના દરવાજાથી ગયા, ત્યારે પણ તે પુરુષને જોયા. ત્રીજી વખત પણુ જયારે હું છઠના પારણા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy