SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४१ तए णं से गोयमे तच्चं पिछट्रक्खमणपारणगंसि तहेव जाव पञ्चथिमिल्लेणं दुवारेणे अणुप्पविसमाणे तं व पुरिसं कच्छल्लं० पासइ । चोत्थं पि छटुक्खमणपारणगंसि उत्तरेणं० इमेयारूवे अज्झथिए समुप्पन्ने, अहो णं इमे पुरिसे पुरापोराणाणं जाब एवं वयासी। एवं खल्लु अहं भंते ! छटुक्खमणपारणगंसि जाव रीयंते० पुरथिमिल्लेणं दुवारेणं पविढे । तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं । तए णं अहं दोच्चं पिछट्टपारणगंसिदाहिणिल्लेणं दुवारेणं० तच्चपि छहस्खमणपारणगंसि पचत्थिमेणं तहेवा तए णं अहं चोत्थं पिछट्रक्खमणपारणगति उत्तरदुवारेणं अणुप्पविसामि, तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्ति कप्पेमाणे विहरइ ।चिंता मम । पुवभवपुच्छा । वागरेइ ॥सू० ३॥ टीका . 'तए णं से' इत्यादि। 'तए णं से' ततः खलु स 'भगवं गोयमे भगवान गौतमः 'दोचंपि' द्वितीयमपि वारं 'छट्ठक्खमणपारणगंसि' षष्ठक्षपणपारण के 'पढमाए पोरिसीए प्रथमायां पौरुष्यां 'सज्झायं करेइ' सूत्रपठनरूपं स्वाध्यायं करोति 'जाव' यावत्-पात्रादिकं प्रमाय॑ भिक्षार्थ भगवतोऽनुज्ञां गृहीत्वा 'पाडलिसंडं नयरं' पाटलिषण्डं नगरं .. 'तए णं से' इत्यादि । 'तए गं' पश्चात् ‘से भगवं गोयमे दोचंपि' वे भगवान गौतम स्वामी द्वितीय वार भी 'छटक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं" करेइ जाव पाडलिसंडं नयरं दाहिणिल्लेणं दुवारेणं अणुप्पविसइ दूसरे छठ खमण पारणा के दिवस में प्रथम पौरुषी में स्वाध्याय एवं द्वितीय पौरुषी में ध्यान करने के बाद प्रभु से आहार लाने की आज्ञा प्राप्त 'तए णं से०' त्यादि. . 'तए णं' ते पछी 'से भगवं गोयमे दोचंपि' ते लगवान गौतम स्वामी भी पार पाणु 'छट्टक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव पाडलिसंडे नयरे दाहिणिल्लेणं दुवारेणं अणुप्पविसइ' भी छमए पाराना દિવસે પ્રથમ પીરસીમાં સ્વાધ્યાય અને બીજી પીરસીમાં ધ્યાન કર્યા પછી પ્રભુ પાસેથી આહાર લાવવાની આજ્ઞા પ્રાપ્ત કરીને પાટલીખંડ નગરમાં ગોચરી માટે નીકળ્યા, દક્ષિણ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy