SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते न्तमादक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, यावत् पर्युपास्ते । 'धम्मो कहिओ' धर्मः कथितः भगवता श्रुतचारित्रलक्षणो धमै उपदिष्टः । 'परिसा पडिगया' परिपत् प्रतिगता=धर्मकथां श्रुत्वा भगवन्तं वन्दित्वा नमस्कृत्य प्रतिनिहत्ता । राजाऽपि प्रतिगतः ॥ सू० ४ ॥ ॥ सूलम् ॥ तेणं कालेणं तेणं समएणं लमणस्स भगवओ महावीरस्स जेडे अंतेवासी जाव रायमग्गे ओगाढे। तत्थ णं हत्थी आसे पुरिसे। तेसिं गं पुरिलाणं भज्झगयं पालइ एगं सइथियं पुरिसं अवउडगबंधणं उत्तिजाव उग्घोसणं, चिंता तहेब जाव भगवं शगरेइ ॥ सू० ५ ॥ टीका . तेणं झालेणं' इत्यादि । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स' तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य 'जेढे अंतेवासी' ज्येष्ठोऽन्तेवासी-शिष्यः, गौतमः, 'जाव' यावत्-एवमत्र योजना मागुक्तसबोंने प्रभु को वंदना की, नमस्कार किया एवं पर्युपासना की । 'धम्मो कहिओ' भगवानने श्रुतचारित्ररूप धर्म का उपदेश दिया। 'परिसा पडिगया' धर्मकथा सुनकर सबके सब भगवान को वंदना एवं नमस्कार कर वापिस अपने स्थान पर गये। राजा भी वापिस गया।॥ सू० ४ ॥ 'तेणं कालेणं.' इत्यादि। तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'समणस्स भगवओ महावीरस्स' श्रमण भगवान महावीर के 'जेट्टे अंतेवासी जाब रायमग्गे ओगाढे' बडे शिष्य गौतम स्वामी, भगवान की आज्ञा ત્યાં આગળ આવ્યા. આ સૌએ પ્રભુને વંદના કરી નમસ્કાર કર્યો, અને પર્યુ પાસના अर्थात् सेवामा मेहा. 'धम्मा कहिओ' प्रमुख तमामने श्रुतयात्रि३५ धमन। पश माध्यो, 'परिसा पडिगया' या समितीने ते सी भगवानने वना-मार કરીને પિતાના સ્થાન પર પાછા ગયા, રાજા પણ પિતાના સ્થાન પર ગયા. (સૂ૦ ૪) तेणं कालेणं'त्या. तेणं कालेणं तेणं समएणं' ते ण मने ते समयने विधे 'समणस्स भगवयो महावीरस्स' श्रम लगवान महावीरना 'जेठे अंतेवासी जाव रायमग्गे ” મેટા શિષ્ય ગૌતમ સ્વામી, ભગવાનની આજ્ઞા પ્રાપ્ત કરીને ભિક્ષા માટે *
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy