SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४०७ वि. टीका, श्रु० १, अ० ४, शकटवर्णनम् रीत्या-भगवदाज्ञामुपादाय भिक्षानयनाथ शोभाञ्जनीनगर्यामुच्चनीचमध्यमकुलान्यटन् ‘रायसग्गे राजमार्ग ओगाढे अवगाढा-समागतः। तत्र खलु 'हत्थी' हस्तिनः पश्यति, 'आसे' अश्वान् पश्यति 'पुरिसे' पुरुषान् पश्यति, 'तेसिं णं पुरिसाणं मज्झगयं तेषां हस्त्यारूढानामश्वारूढानां च खलु पुरुषाणां मध्यगतम् ‘एग' एक 'सइत्थियं' सस्त्रीकं-स्त्रीसहितं 'पुरिसं' पुरुषं 'पासई' पश्यति । कथम्भूतं पुरुष ?मित्याह -' अवउडगवंधणं' इति। अवकोटकवन्धनं-अवकोटकेन-कृकाटिकाया अधोनयनेन वन्धनं यस्य स तथा तम् , गलाधोभागतः पृष्ठदेशमानीतया रज्ज्वा पृष्ठदेशे बद्धं हस्तद्वयं यस्य तमित्यर्थः । 'उकित्तकण्णणासं' उत्कृत्तकर्णनासम् 'जाव उग्घोसणं' यावद् उद्घोपणास् , इह एवं योजना-'णेहतुप्पियगत्तं' इत्यादि 'इमं च णं एयारूवं उग्घोसणं सुणेइ-णो खलु देवाणुप्पिया ! 'इमस्स पुरिसस्स केई राया चा रायपुत्तो वा अवरज्झइ, अप्पणो से सयाई कम्माई अवरज्झइ' . . इति । एषां पदानां व्याख्याऽस्यैव द्वितीयाध्ययने चतुर्थमने द्रष्टव्या । 'चिंता' चिन्ता-तं पुरुषं दृष्ट्वा श्रीगौतमस्वामिन-चिन्ता मनसि संकल्पः समुदपद्यत इत्यर्थः। प्राप्तकर भिक्षा के लिये शोभातली नगरी में उच्च नीच एवं मध्यम कुलों में फिरते हुए राजमार्ग पर आये । 'तत्थ णं इत्थी आले पुरिसे' वहां उन्होंने हाथियों, घोडों एवं मनुष्यों को देखा । 'तेसिणं पुरिसाणं मज्झगयं उन हाथी एवं घोडों पर चढे हुए पुरुषों के मध्य में रहे हुए 'एगे' एक 'सइत्थियं पुरिसं अवओडगबंधणं उक्त्ति जाव उग्घोसणं चिंता तहेव जाव अगवं वागरेइ' स्त्रीलहित पुरुष को देखा । उसके गर्दन के नीचे के भाग से लेकर पृष्ठदेशपयन्त रस्सी से दोनों हाथ बंधे हुए थे । उस की नाक और कान दोनों कटे हुए थे । आदि२ स्थितियुक्त उस पुरुष को देखकर, एवं उस के विषय में की जाती हुई घोषणा को सुनकर गौतम स्वामी के मन में इस प्रकार विचार શેભાંજની નગરીમાં ઉચ્ચ-નીચ અને મધ્યમ કુલામાં ફરતા થકા રાજમાર્ગ પર આવ્યા. 'तत्थ णं हत्थी आसे पुरिसे' त्यां तेभो हाथीमा, धाडसी मने मनुष्याने या 'तेसि णं पुरिसाणं मझगयं ते हाथी- स। ५२ या पुरुषाना मध्यमां २। 'एगं' में 'सइथियं पुरिसं अवओडगवंधणं उकित्त० जाव उग्घोसणं चिता तहेव जाब भगवं वागरेइ । स्वीसहित पुरुषने नया. तेना नी नीयन ભાગથી લઈ પાછળની પીઠના તમામ ભાગ સુધી દેરડાથી બને હાથ બાંધેલા હતા, તેના નાક અને કાન બન્ને કાપેલા હતા, આવી સ્થિતિમાં તે પુરુષને જોઈને અને તેના સંબંધમાં જે જાહેરાત થતી તે સાંભળીને ગૌતમસ્વામીના મનમાં આ પ્રમાણે
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy