SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ४, शकटवर्णनम् ४०५ ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे० समोसढे । परिसा जिग्गया। राया वि णिग्गओ। धम्मो कहिओ। परिसा पडिगया ॥ सू० ४ ॥ टीका तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे' तम्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत् शोभाञ्जन्यां नगयां गत्रैव देवरमणनामकमुखानं तत्रैव 'समोसटे' समदस्तः । 'परिसा' परिपत् जनानां संहतिः 'गिग्गया' निर्गता-श्रीमहावीरस्वामिनं वन्दितुं शोभाञ्ज नगरीतो बहिनिःसृता । 'राया वि' राजाऽपि-महाचन्द्रनामको भूपतिश्च 'णिग्गओ' निर्गतः। यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागल्य भगवदारए होत्था' इसका नाम शकट था । 'अहीण' यह भी परिपूर्ण अंगोपांग वाला और रूप लावण्य से युक्त था। ॥ सू० ३॥ तेणं कालेणं.' इत्यादि । 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'समणे - भगवं महावीरे० समोसढे' अमण भगवान महावीर विहार करते हुए उस शोभाञ्जनी नगरी में जहां देवरभण नामका उद्यान था ___ वहां पर पधारे । प्रसुका आगमन जानकर "परिसा णिग्गया' जनता उनके दर्शन एवं उनसे धर्म श्रवण करने के लिये अपने२ स्थान से निकली । 'राया वि णिग्गओ' महाचन्द्र राजा भी निकला । वे सब के सब चलकर वहां पर आये जहां श्रमण भगवान महावीर विराजमान थे। तु. 'अहीण' ते पण गोपांग परिपूगने ३५-१९५था मायभान तो.(१०३) तेणं कालेणं' त्याह 'तेणं कालेणं तेणं समएणं' ते ॥ भने ते समयने विष 'समणे भगवं महावीरे० समोसढे प्रमाण लगवान महावीर विहा२ ४२ता था त शमाજની નગરીમાં જ્યાં દેવરમણ નામને બગીચો હતો ત્યાં પધાર્યા પ્રભુનું આગમન oया 'परिमा .णिग्गया' त्यांनी निता तभनां शन गने मना पाथी श्रया १२५भोट पाताना स्थानशी नीजी. 'राया वि णिग्गओ' भाद्र २०४वी પણ નીકળ્યા. તે સૌ ચાલી કરીને જ્યાં શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy