SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४०४ विपाकश्रुते टीका 'तत्थ णं इत्यादि । 'तत्य णं सोहंजणीए णयरीए' तत्र खलु शोभाञ्जन्यां नगया 'मुभद्दे णाम' मुभद्रो नाम-सुभद्रनामकः 'सत्यवाहे' सार्थवादः 'होत्था' आसीत् । स कीदृशः ? इत्याह-'अड्ढे जाव अपरिभूए' इति । आत्याधनवान् यावद् अपरिभूतः । 'तस्स णं सुभास सत्यवाइम्स' तस्य खलु सुभद्रस्य सार्थवाहस्य 'भहाणाम' भद्रानाम भद्रानाम्नी 'भारिया' भायो, 'टोत्या' आसीत् । सा कीशी ?-त्याह-'मुगुमालपाणिपाया मुकुमारपाणि पादा-कोमलकरचरणा, तथा-'अहीण'-'अहीणपडिपुण्गपंचिंदियसरीरा' अहीनपरिपूर्णपञ्चन्द्रियशरीरा-अहीनानि-अन्यूनानि स्वरूपतः, परिपूर्णानि लक्षणतः, पञ्चापीन्द्रियाणि यम्मिस्तत्, तथाविधं शरीरं यस्याः सा तथा । 'तस्स णं मुभहस्स सत्यवाहस्स' तस्य खलु मुभद्रस्य सार्थवाहस्य 'पुत्ते' पुत्रः, भदाए भारियाए भद्रामार्यायाः 'अत्तए' आत्मजः 'सगडे णामं दारए' शकटो नाम-शकटनामकः, दारकः 'होत्या' आसीत् । स कीदृशः? इत्याह-'अहीणपडिपुण्णपंचिंदियसरीरे' इति, अहीनपरिपूर्णपञ्चेन्द्रियशरीरः ॥ मू० ३ ॥ 'तत्य ण' इत्यादि। 'तत्य णं सोजणीए णयरीए' उस सोभालनी नगरी में 'महदे णामं सत्यवाहे होत्या' सुभद्र नामका एक सार्थवाह रहता था। 'अड्ढेगाव अपरिभूए' यह जन धन आदि से परिपूर्ण था। 'तस्स णं मुभहल्म सत्यवाहस्स भहाणामं भारिया होत्या इससुभद्र की भार्या का नाम भद्राथा। 'मुकुमालपाणिपाया अहीण' इसके कर और चरण दोनों सुकुमार थे। शरीर भी पांचों हन्द्रियों के यथावस्थित प्रमाण से परिपूर्ण था। तस्म णं मुभहम्स सत्यवाहम्म पुत्ते मनाए माग्यिाए अत्तए उस सुभद्र सार्थवाह का एक पुत्र था जो इसकी भद्रा पत्नी की कुक्षि से उत्पन्न हुआ था। 'सगडे णाम 'तत्य णं' Jult. 'तत्य णं सोहंजणीए णयरीए 'शोलनी नगीमा 'सुहृद्दे णामसत्यवाहे होत्या' मुभा नामना से सार्थवाड पर रहेता उता 'अडे जावअपरिभूए' ते भालसोथी भने धनादिया परिपूर्ण ता. 'तस्स णं मुभवत्स सत्यवाहस्न भवाणामं भारिया होत्याने सुभद्रनी पत्नी नाम मा तु 'मुकुमाल.' 'अहीणं तेना अने पर मन्ने सुमार अमल कुता, शार पातु पांय द्रियाना यथा-2:२५ प्रभादयी परितु 'तस्स गं मुभवम्स सत्यवाहस्स पुत्ते महाए भारियाए अचए' ते सुना सार्थ वाईने मे पुत्र तो ते तेनी मा यत्नाना यी उन यो त 'सगडे पामं दारए होत्था' न न नाम ४४४
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy