SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ४, शकटवर्णनम् : ॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे० समोसढे । परिसा जिग्गया। राया वि णिग्गओ। धम्मो कहिओ। परिसा पडिगया ॥ सू० ४॥ टीका तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे' तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत् शोभाञ्जन्यां नगर्यां यत्रैव देवरमणनामकमुधानं तत्रैव 'ससोसढे' समक्मृतः । 'परिसा' परिपत् जनानां संहतिः 'णिग्गया' निर्गता-श्रीमहावीरस्वामिनं वन्दितुं शोभाञ्ज नगरीतो बहिनिःसृता । 'राया वि' राजाऽपि-महाचन्द्रनामको भूपतिश्च 'णिग्गओ' निर्गतः। यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागत्य भगवदारए होत्था' इसका नाम शकट था । 'अहीण.' यह भी परिपूर्ण अंगोपांग वाला और रूप लावण्य से युक्त था। ॥ सू० ३॥ . तेणं कालेणं इत्यादि । . 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'समणे - भगवं महावीरे० समोसढे' अलण भगवान महावीर विहार करते हुए. उस शोभाञ्जनी नगरी में जहां देवरभण नामका उधान था वहां पर पधारे । प्रसुका आगमन जानकर 'परिसा णिग्गया' जनता उनके दर्शन एवं उनले धर्म श्रवण करने के लिये अपने२ स्थान से निकली । 'राया वि णिग्गओ' महाचन्द्र राजा भी निकला । वे सब के सब चलकर वहां पर आये जहां श्रमण भगवान महावीर विराजमान थे। तु. 'अहीण' ते पण मगोपांग परिपूमने ३५-ताप९यथा मायभान हतो.(२०3) तेणं कालेणं' त्या . तेणं कालेणं तेणं समएणं' ते ॥ गने ते अभयने विष 'समणे. भगवं महावीरे० समोसढे' श्रम मगवान महावीर विहा२ ४२ता थ४ ते मांજની નગરીમાં જ્યાં દેવરમણ નામને બગીચે હતો ત્યાં પધાર્યા પ્રભુનું આગમન oto 'परिसा..णिग्गया, त्यांनी अनता तभनय र्शन गने तानां पासथी. धश्रवण ५२३। भाट पोताना स्थानथी नीजी. 'राया वि णिग्गओ' मडायन्द्र २४वी પણ નીકળ્યા. તે સૌ ચાલી કરીને જ્યાં શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy