SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १,१०३, अभग्नसेनवर्णनम् ३४७ मतालनगरं तत्रैवोपागच्छन्ति, 'उवागच्छित्ता' उपागत्य 'जेणेव महब्बले राया तेणेव उवागच्छंति' यत्रैव महावलो राजा तत्रैवोपागच्छन्ति, 'उबागच्छित्ता महब्बलस्स रण्णों तं महत्थं जाव पाहुडं 'उवणेति' उपागत्य महावलस्य राज्ञस्तन्महाथै यावत् पाभृतम् उपनयन्ति=पुरतः स्थापयन्ति । 'करयल० अंजलिं कटु महब्बलं रायं एवं वयासी' करतलपरिगृहीतं, शिरसावत मस्तकेऽञ्जलिं कृत्वा महाबलं राजानमेवमवादिषुः-'एवं खलु सामी!' एवं खलु हे स्वामिन् ! 'सालाडवीए चोरपल्लीए अभग्गलेणे चोरसेणावई' शालाटव्यां चोरपल्ल्याम् अभन्नसेनश्चोरसेनापतिः, अम्हं' अस्मान् 'बहुहि' बहुभिः 'गामघाएहि य ग्रामघावैश्व ग्रामलुण्टनैश्च यावत् निर्धनान् कुर्वन् विहरति 'तं' तत्-तस्मात् 'इच्छामो णं सामी !' इच्छामः खलु हे स्वामिन् ! 'तुमं युष्माकं 'वाहुच्छायापरिग्गहिया' जेणेव महब्बले राया तेणेव उवागच्छति' वहां पहुँचकर वे राजा महाबल के पास गये । 'उवागच्छित्ता महब्बलस्स रणो' जाकर उन्होंने महाबल राजा के लिये 'तं महत्थं जाव पाहुडं उवणेति' बडे पुरुषों के अनुरूप उस नजराने को भेंट किया। तथा 'करयल० अंजलिकट्टु महब्बलं एवं बयासी' दोनों हाथ जोड कर सहाबल राजा से इस प्रकार प्रार्थना की कि- 'एवं खलु सामी' हे स्वामिन् सुनिये हमारी यह प्रर्थना है कि- 'सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई शालाटवी नामको चोरपल्ली में अभग्नसेन जो चोरों का सरदार है 'अम्हं बहुहिं गामघाएहिं य जाब गिद्धणे करेमाणे विहरइ' हम लोगों को ग्रामघातं आदि दुष्कृत्यों द्वारा निर्धन करता हुआ विचर रहा है "तं इच्छामो णं सामी ! इसलिये हे स्वामिन् ! हम सब चाहते हैं कि 'तुभं बाहुच्छायापरिग्गजेणेव महब्बले राया तेणेव उवागच्छंति' त्यां पड़ायाने भ नी पास गया 'उवागच्छित्ता महब्बलस्स रणो' ने तमामे भामरा २ माटे 'तं महत्थं जाव पाहुडं उवणेति' भोट पुरुषाने योग्य ते लेट मापी (नारों ४यु) तथा 'करयल० अंजलि कटु महब्वलं एवं वयासी' या भ७८ २० पासे या प्रभारी प्रार्थना ४री- “एवं खलु सामी' के स्वामिन् ! सामो अभारी मा प्रार्थना छ है 'सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई टवी नामनी या२५८सीमा अमानसेन रे याराने सहा२ छ ते 'अम्हं वहुहि गामघाएहिं य जाब णिद्धणे करेमाणे विहरइ सभा માણસને ગ્રામઘાત-ગામ ભાંગવા આદિ દુષ્ટ કર્મો વડે નિર્ધન કરી નાખીને વિચરે છે, 'तं इच्छामो णं सामी !! 2281 भाटे स्वामिन् ! अमें सौ । शो छी-तुम्भंवाहुच्छायापरिग्गेहियां णिब्भया णिरुबिग्गा सुहसुहेणं परिवसित्तए
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy