SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ चि. टीका, श्रु० १, अ० ३, अभंग्नसेनवर्णनम् ___'तए णं' ततः खलु, 'तं पुरिसं' तं पुरुषं 'रायपुरिसा' राजपुरुषाः 'पढमंसि चच्चरंसि' प्रथमे चत्वरे चतुष्पथे, 'णिसियाविति' निपादयन्ति-उपवेशयन्ति । 'णिसियावित्ता' निपाद्य-उपवेश्य, 'अट्ट' अष्टौ 'चुल्लपिउए' क्षुल्लपितॄन्-पितुलघुभ्रातॄन् , 'अग्गओ' अग्रतः-तस्य पुरुषस्याग्रे इत्यर्थः, 'घाएंति' घातयन्ति-मारयन्ति । 'घाइत्ता' घातयित्वा, कसप्पहारेहिं कशामहारैः, तं पुरुषं 'तालेमाणा२' ताडयन्तः २, 'कलुणं' करुणम् , इदं क्रियाविशेषणम्सरोदनमित्यर्थः, 'काकणिमंसाई' काकणीमांसानि काकणीरूपाणि तिलशः कृतानि मांसानि- लघुलधनि मांसखण्डानि घातितानां तेषामित्यर्थः 'खाति' खादयन्ति । 'खावित्ता' खादयित्वा 'रुहिरपाणं च' रुधिरपानं च 'पाएंति' पाय यन्ति, तस्य पुरुषस्य पितुलघुभ्रातृणां रक्तानि पाययन्तीत्यर्थः । 'तणाणंतरं च ___ण' तदनन्तरं च खलु 'दोचंसि' द्वितीये 'चचरंसि' चत्वरे चतुष्पथे, 'अट्ट' ___ अष्टौ, 'लहुमाउयाओ' लघुमातृकाः लघुमातृः-मातुर्लघुयातः, 'काकी' इति 'तए णं तं पुरिसं रायपुरिसा पढमंसि चचरसि णिसियाविति' साथ में यह भी देखा कि उस पुरुष को राजपुरुषों ने प्रथम चौहद्दे पर बेठा दिया है और 'णिसियावित्ता अट्ठ चुल्लपिउए अग्गओ पाएंति' बैठाकर उसी के समक्ष उसके पिता के आठ छोटे भाइयों को उन्होंने जान से मार डाला । 'घाइत्ता कसप्पहारेहिं तालेमाणा२ कलुणं कारुणिमंसाई खाति' मार कर फिर उन्हों ने कशाओं के प्रहारों से उसे ताडित किया ताडित करने के पश्चात् करुण विलाप करते हुए उस पुरुष को उन्हों ने काकणिप्रमाण-तिल२ बराबर करके सारे हुए उन पुरुषों के मांस को खिलाया 'खावित्ता रुहिरपाणं च पाएंति' खिलाकर बाद में उसके लिये फिर रुधिरका पान करवाया। 'तयाणंतरं च णं' इसके अनन्तर 'दोच्चंसि चचरंसि अट्ठ लहुमाउयाओ अग्गओ घाएंति' वे चचरंसि णिसियाविति' साथे ५ युरे पश्यमा पुरुष तो तेने २५पुरुषोणे प्रथम सोटस-या२ २२ता ५२ अंसारी सीधे भने 'णिसियासित्ता अट्ट चुल्लपिउए अग्गओ घाएंति' मेसाडीने तेनी समक्षमा तना पिताना २मा नाना सामान तेसो तनथी भारी नioया 'घाइत्ता कसप्पहारेहिं तालेमाणा २ कलुणं काकणिसंसाहं खाति' मारीने पाछी तेने याना प्रशिथी भार भारी અને પછીથી કરૂણ વિલાપ કરતા તે પુરુષને તેઓએ તલતલ જેવડા ટુકડા કરીને भारता पुरुषानां मांसने ५१२यु. 'खादित्ता रुहिरपाणं च पाएंति' रावीन पछी शने तेने ३धिनु पान शव्यु 'तयाणंतरं च ण ते पछी 'दोच्चंसि चचरंसि अट्ठ लहुमाउयाओ अग्गो घाऐंति' तेने मीनल यौटा ५२ १ गया त्यां
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy