SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समरणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेट अंतेवासी गोयमे' ज्येष्ठोऽन्तेवासी = शिष्यः गौतमो 'जाव' यावत्, इह यावच्छब्देन - अत्रैव द्वितीयाध्ययने चतुर्थमुत्रस्य व्याख्यायां वर्णितेन विधिना भगवदाज्ञामुपादाय भिक्षानयनार्थ पुरिमतालनगरे उच्चनीचमध्यमकुलानि अटन्इति संग्राह्यम् । 'रायमग्गं' राजमार्ग 'समोगाढे' समवगाढः = समागतः । ' तत्थ णं' तत्र खलु 'बहवे हत्थी' बहून् हस्तिनः 'जाव पास ' यावत् पश्यति । अत्र - यावच्छब्दादिदं द्रष्टव्यम् - 'अन्यांश्च तत्र बहूनश्वान् पश्यति । तेषां हस्त्यारूढानामश्वारूढानां च खलु पुरुषाणां मध्यगतमेकं पुरुषं पश्यति' इति । 1 ३०८ 'तेणं काळेणं' इत्यादि । 'तेणं कालेणं तेणं समरणं' उसी काल और उसी समय 'समणस्स भगदओ महावीरस्स' श्रमण भगवान् महावीर के 'जेट्टे अंतेवासी गोयमे' बडे शिष्य गौतम स्वामी जो विशिष्ट तपस्वी थे वे द्वीतीय अध्ययन में वर्णित विधि के अनुसार अपनी कृत तपस्या की पारणा के निमित्त भगवान से आज्ञा लेकर भिक्षा लाने के लिये पुरिमताल नगर में उच्च नीच एवं मध्यम कुलों के घरों में गोचरी के लिये घूमते हुए 'रायमगं' राजमार्ग पर 'समोगाढे' आ निकले 'तत्थ णं बहवे हत्थी जाव पास' वहां उन्होंने अनेक हाथियों को कि जिन पर महावत बैठे हुए हैं देखा । इसी प्रकार अनेक घोडों को भी देखा । महावतों एवं घुडसवारों के मध्य में एक पुरुष को भी देखा | ' तेणं कालेणं' त्याहि. " तेणं कालेणं तेणं समएणं ' ते अस ते सभयने विषे 'समणस्स भगवओ महावीरस्स' श्रभाथ भगवान महावीरना 'जे अंतेवासी गोयमे' भोटा शिष्य ગૌતમ સ્વામી જે વિશિષ્ટ તપસ્વી અને મહાન લબ્ધીધારક હતા તે ખીજા અધ્યયનમાં વણુ વેલ વિધિ પ્રમાણે પેાતાની કરેલી તપસ્યાના પારણા નિમિત્ત ભગવાનની આજ્ઞા લઇને ભિક્ષા લેવા માટે પુરતમાલનગરને વિષે ઉચ્ચ નીચ અને મધ્યમ કુલાનાં ઘરમાં ગેાચરી માટે इश्ता - ३२ता ' रायमगं' शुभार्ग पर 'समोगाढे' माव्या 4 तत्थ णं वहवे हत्थी जान पासर' त्यां भागण तेभो भने: हाथीखाने नेना उपर भड्डावत એઠા હતા તેને જોયા, તેજ પ્રમાણે અનેક ઘોડાને પણ જોયા. મહાવતા અને ઘેાડે 6 शना पन्थमां श्रेष्ठ पुरुषने पशु लेयो 'तए णं तं पुरिसं रायपुरिसा पढमंसि
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy