SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ .. विपाकश्रुत्ते भाषापसिद्धाः 'अग्गओ घाएंति' अग्रतो घातयन्ति । घातयित्वा तं पुरुषं तासां लघुमांसखण्डानि सकरुणं खादयन्ति, रुधिरं च पाययन्तीति समन्वयो वोध्यः, एवमग्रेऽपि सर्वत्र चत्वरे समन्वयः । एवं तच्चे०' एवम् उक्तमकारेण तृतीयेऽपि चत्वरे 'अट्ठ' अष्टौ 'महापिउए' महापितृकान् पितुर्येष्ठभ्रातॄन् इत्यर्थः । अग्रतो घातयन्ती-त्यादि पूर्ववत् । 'चउत्थे०' चतुर्थे-चत्वरे 'अट्ट महामाउयाओ' अष्ट महामातृकाः मातुज्येष्ठयात:-बडीमा' इति भाषापसिद्धाः, अग्रतो घातयन्तीत्यादि पूर्ववत् । 'पंचमे पञ्चमे चत्वरे 'पुत्ता' पुत्रान् , 'छठे०' पष्ठे चत्वरे 'सुण्हा' स्तुपा:-पुत्रवधूः, 'सत्तमे०' सप्तमे चत्वरे 'जामाउए' जामातृकान्जामातन् ‘अमे०' अष्टमे चत्वरे 'धूयाओ' दुहिता-पुत्रीः, 'नवमे०' नवमे चत्वरे 'णत्तुए' नप्तृकान्-पौत्रान् दौहित्रांच, दशमे चत्वरे ‘णतुइणीओ' नप्तृकी: नप्तार एव नप्तृकास्तेषां भार्याः नप्तक्यस्ताः-पौत्रपत्नीः,दौहित्रपत्लीश्व, अग्रतो घातयन्तीत्यादि पूर्नवत् । 'एगारसे' एकादशे चत्वरे ‘णत्तुयावई' नप्तृकापतीन्-पौत्रीपतीन् दौहित्रीपतींश्च, तथा 'वारसमे' द्वादशे चत्वरे ‘णतुईओ नवी पौत्रीः, दौहित्रीश्च, 'तेरस मे' त्रयोदशे 'पिउस्सियावई पितृष्वसृपतीन्, 'फूफा'- इति प्रसिद्वान् , 'चउदसमे' चतुर्दशे 'पिउस्सियाओ' पितृष्वस्टः 'भुआ-फूफी' इति भाषाप्रसिद्धाः, 'पण्णरसमे' पञ्चदशे 'माउस्सियावई' मातृष्वसृपतीन् 'मासा' इति सब के सब उसे द्वितीय चौराहे पर ले गये वहां वेठाकर उसके समक्ष ही उन्होंने आठ जो उसकी काकियां थीं उन सबको भारा 'घाइत्ता' मारकर फिर उन्होंने उस व्यक्ति को कशा के प्रहारों से ताडित किया, पश्चात् विलाप करते हए उसे उन्हों ने मारी हुई काकियों का मांस तिल२ बराबर कर खिलाया और खून पिलाया। "एवं' इसी प्रकार वे उसे 'तच्चे अट्ठ महापिउए, चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ता, छठे सुण्डा, सत्तमे जामाउए, अट्ठमे धूयाओ, णवमे गत्तुए, दसमे णतुइणीओ, एगारसे णत्यावई, बारसमे णत्तुईओ तेरसमे पिउस्सियावई, चउसमे पिउस्त्रियाओ, पण्णरसमे माउस्सियावई, सोलसमे-माउस्सियाओ सत्तरતેની સમક્ષમાં જ તે રાજપુરુષએ તે આઠ તેની જે કાકીઓ હતી તે તમામને મારી नमा धाइत्ता' भारीने पछी तमामे ते व्यतिन याना प्रहा२ ४. अन ते પછી વિલાપ કરતા એવા તેને તેઓએ મારેલી કાકીઓનાં માંસના તલ-તલ જેવડા १४॥ ४ीने १२०या. तथा ३धिर पायुमा प्रमाणे ते तच्चे अट्ठ महापिउए, चउत्थे अट्ठ महामाउयायो, पंचमे पुत्ता, छठे मुण्हा, सत्तमे जामाउए, अहमे . , णवमे णत्तुए, दसमे णत्तुइणीओ, एगारसे णत्तुयावई, वारसमे णत्तु- तेरसमे पिउस्सियावई, चउद्दसमे पिउस्सियाओ, पण्णरसमे माउस्सिया
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy