SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० २, उज्झितकपूर्वभवगोत्रासवर्णनम् २४३ विस्सरे आरसिए,तए णं एयस्स दारगस्स' अनेन दारकेण जातमात्रेणेव महता २ शब्देन. विघुष्टं विस्वरमारसितम् , ततः खलु एतस्य दारकस्य 'आरसियसद्दे सोचा गिसम्म' आरसितशब्द क्रन्दितं श्रुत्वा निशम्य 'हत्थिाणाउरे णयरे बहवे णयरगोरूबा जाब भीया ४ सबओ समंता विप्पलाइया' हस्तिनापुरे नगरे वहयो गोरूपा यावद् भीताः ४ सर्वतः समन्ताद् विपलायिता:-विद्रुताः, 'तम्हा णं' तस्मात् खलु होउ' भवतु 'अम्हं दारए' अस्माकं दारकः 'गोत्तासे णामेणं' गोत्रासो नाम्ना, अयमस्माकं पुत्रो गोत्रासनामको भवतु इत्यर्थः । 'तए णं से गोत्तासे दारए' ततः खलु स गोत्रासो दारकः 'उम्मुक्कबालभावे' उन्मुक्तबालभावः बाल्यावस्थामतिक्रान्तः यावत् ‘यावत्पदेन विण्णयपरिणामोत्ते ' इत्यारभ्य 'जोवणगमणुपत्ते' इत्यन्तः पदसमूहः संग्राहयः,' 'जाए यावि होत्था' जातश्चाप्यभवत् ॥ सू० १० ॥ विघुटे, विसरे आरसिए' जब यह बालक उत्पन्न हुआ तब बहुत जोर शोर से रोया और चिल्लाया। 'तए णं एयस्स दारगस्स आरसिए सद्दे सोचा णिसम्म हथियाउरे णयरे वहवे गोरूवा जाव भीया ४ सयओ समंता विप्पलाइया' उसके उन शब्द को कि-जो अत्यंत कर्णकटुक था, सुनकर हस्तिनापुर नगर में अनेक गो-आदि पशुओं के हृदय में त्रास उत्पन्न हुआ, और वे सब चारों ओर भगने लगे। 'तम्हा होउ अम्हं दारए गोतासे णामेणं' इस लिये हमारे इस लडके का नाम 'गोत्रास' हो, . अर्थात् उस बालक का नाम 'गोत्रास' रक्खा । 'तए णं से गोत्तासे दारए उम्मुकबालभावे जाव जाए यावि हात्था' यह गोत्रास अब क्रमशः अपनी बाल्यावस्था को छोडकर तरुणावस्था को प्राप्त हुआ। भावार्थ- गर्भ जब नौ माह का हो गया तब उत्पला के सन्यु-'जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं वेव महयार सद्देणं विघटठे, विस्सरे आरसिए, ज्या३ ते १४ पन्न थये. त्यारे गहु ३२-२थी यो मने यासी पाडी. त्यारे ते शण्ट पहन ४४ इतो. 'तए णं एयस्स दारगस्स आरसियसई सोचा णिसम्म हथिणाउरे णयरे वहवे गोरूवा जाव भीया४ सव्वओ समंता विप्पलाइया' ते समजाने हस्तिनापुर नगरमा भने गौ-मा पशुआना इक्ष्यमा त्रास उत्पन्न थये.. ' तम्हा होउ णं अम्हं दारए गोत्तासे णामेणं मा २थी અમારા આ પુત્રનું નામ ગોત્રાસ થાઓ, અર્થાત્ એનું નામ ત્રાસ રાખ્યું. 'तए णं से गोतासे दारए उम्मुक्काबालभावे जाव जाए यावि होस्था '. આ ત્રાસ હવે ક્રમશ: પોતાની બાલ્યાવસ્થા મૂકીને તરુણ અવસ્થાને પ્રાપ્ત થયા - ભાવાર્થ- ગર્ભ બરાબર જ્યારે નવ માંસને થઈ ગયે ત્યારે ઉત્પલને એક
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy