SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४२ विपाकश्रुते आरोदशब्दं रोदनशब्दं 'सोचा' श्रुत्वा "णिसम्म' निशम्य, 'हत्थिणाउरे णयरे वहवे णयरगोरूवा जाव सभा य' हस्तिनापुरे नगरे बहवो नगरगोरूपा यावद् -नगरपभाश्च, 'भीया' भीताः भययुक्ताः-भयजनकशब्दश्रवणात्, ‘भीया' इत्यत्र -'तत्था, उचिगा, संजायभया' इति द्रष्टव्यम्, 'तत्था' जस्ताः त्रासमुपगता:-'कोऽप्यस्माकं प्राणापहारको जन्तुः समागतः' इतिज्ञानात्, 'उविग्गा' उद्विग्नाः-व्याकुला:-कम्पमानहृदया इत्यर्थः, संजायभया' संजातभया:-भयजनितकम्पेन प्रचलितगात्राः सन्तः, 'सयओ समंता' सर्वतः समन्ता-दिक्षु विदिक्षु 'विप्पलाइया' विपलायिताः हस्तिनापुरनगरस्य गोवलीवदियो भयादुद्विग्नाः सर्वासु दिक्षु विदिक्षु पलायिता इत्यर्थः । 'तए णं' ततः खलु 'तस्स दारगस्स' तस्य दारकस्य 'अम्मापियगे' मातापितरौ 'इमेयारूब' इदमेवद्रपं-वक्ष्यमाणस्वरूपं 'णामधेज करेंति' नामधेयं कुरुतः- 'जम्हा गं' यस्मात् खलु ‘अम्हं' अम्माकम् 'इमेणं दारएणं जायमेत्तेणं चेव महया २ सद्देणं विघुढे सोचा णिसम्म हथिणाउरे णयरे वहवे णयरगोरूवा जाव वसभा य भीया ४ सन्चओ समंता विप्पलाइया' उस बालक के आरोदन शब्द को सुनकर, और यह महा अप्रिय है-ऐसा विचार कर हस्तिनापुर नगर में नगर के गाय आदि से लेकर सांड तक समस्त ही पशु 'कोई हमारे प्राणों का अपहारक जीव आया है, इस ख्याल से भयान्वित हुए। उन सबका हृदय कंपित होने लगा, और हृदय के कंपन से जब उनके समस्त शरीर में कंपन बढ गया तो वे विचारे सब के सब इधर-उधर दिशा और विदिशाओं में भागने लगे । 'तए णं तम्स दारगम्स अम्मापियरो इमेयारूचं णामधेज करेंति' इस प्रकार की परिस्थिति देखकर उस बालक के सातापिताने इस ख्याल से उसका नाम एसा रखा कि 'जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया२ सदणं 'तए णं तस्स दारगस्स आरोयसई सोचा णिसम्म हथिणाउरे गयरे वहवे णयरगोरूवा जाव वसभा य भीया४ सबओ समंता विप्पलाइया' ते माना આ રૂદન (રોવા અને ચસ) ના શબ્દને સાંભળીને અને “આ મહાઅપ્રિય છે” એવું વિચારીને હસ્તિનાપુર નગરના ગાય આદિથી લઈને સાંઢ સુધીના તમામ પશુઓ, “કઈ અમારા પ્રાણોને નાશ કરનારે જીવ આવ્યું છે”_આ ખ્યાલથી ભયભીત થઈ ગયાં, તે સૌને હૃદય કંપવા લાગ્યાં, અને હૃદય કંપવાથી જ્યારે તેનાં તમામ શરીરમાં કંપારી વધી ગઈ ત્યારે તે બિચારાં તમામ જ્યાં–ત્યાં દિશા–વિદિશાઓમાં ભાગી यां. 'तुए ण तस्स दारगस्स अम्मापियरो इमेयाख्वं णामधेज कति' આ પ્રકારની પરિસ્થિતિ જોઈને તે બાળકને માતા-પિતાએ તે ખ્યાલથી તેનું નામ આવું
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy