SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०८ विपाकश्रुते नमस्थित्वा एत्रमवादीत्–इच्छामि खल हे भइन् ! युष्माभिरनुज्ञातः षष्टक्षपणपारण के वाणिजग्रामे नगरे उच्चनीचमध्यमानि कुलानि गृहसमुदायस्य भिक्षाचर्यार्यै अटितुम् . भिक्षानयनार्थ गन्तुमिच्छामीत्यर्थः । भगवानाह - 'अहा मुद्द इत्यादि । यथानुखं हे देवानुप्रिय ! प्रतिवन्ध = त्रिस्वं मा कुरु । ततः खलु भगवान् गौतमः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् श्रमणस्य भगवती महावीरस्य अन्तिकात्=भगवतः समीपान् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य अपरितम् = शीघ्रतारहितम् अवलम् - चंचलरहितं यथास्यात्तथा असंभ्रान्तः = उद्वेगरहितः युगान्तरभलोकनया = पुरोवर्तिचतुर्हन्तप्रमाणभूभागमध्यावलोकनतत्परया या पुरतः ईयगतं शोधयन' 'जेणेव वाणियरगामे णयरे तेणेव उनागच्छन् यत्रैव वाणिजग्रामो नगरं तत्रैवोपागच्छति 'उगच्छिता वाणियगामे उच्चनीयमज्झिमाइकुलाई वाणियग्रामे उच्चनीचमध्यमानि कुलानि, ‘अडमाणे' अटन=त्रिचरन् 'जेणेव' यत्रैव 'रायमगे' राजमार्गः,- 'तेणेव उवा . इस प्रकार कहा - हे भदत्त ! आज मेरी यह इच्छा है कि मैं यदि आप आज्ञा प्रदान करें कि इस पष्ठ-क्षपण के पारणा के निमित्त वाणिजग्राम में उच्च नीच एवं मध्यम कुलोंके घरों में भिक्षा के लिये जाऊँ । उनकी इसप्रकार प्रार्थना सुनकर भगवादने कहा कि - हे देवानुप्रिय ! तुम्हें जैसा सुख हो वैसा करो. विलम्ब न करौ । इस तरह प्रभुके फरमाने पर गौतमस्वामी भगवान् के पास से उठकर अचपरीति से उद्देगरहित होकर जेणेव वाणियग्गामे तेणेत्र उवागच्छङ : बाणिजग्राम में आये । 'उराच्छित्ता वाणियग्गामस्व उचनीचमज्झिमकुलाई अडमाणे आकर वहां के उच्च नीच एवं मध्यम कुलों के घरों में करते हुए जेणेव यम तेणेव उवागच्छ जहां राजमार्ग था वहां आये । वागच्छित्ता तस्य णं बच्चे अस्थि हत्यी આ પ્રમાણે કહ્યું-હે ભદન્ત ! આજે મારી એ ઇચ્છ છે કે તે આપ આજ્ઞા આપે તે હું આ ષષ્ટ-રૂપણના ( પાનિમિત્તે ) ગ્રિામમાં ઉચ્ચ, નીચ અને ધ્યમ બેનાં ઘરેમાં ભિક્ષાચરી કરવા માટે ઉં. તેમની એ પ્રમાણેની પ્રાર્થના સાંભળી ભગવાને કહ્યું કે જે દેશíપ્રય ! તમને જે પ્રકારે સુખ થાય તે પ્રમાણે ક, વિશ્તા ન કરે. આ પ્રમાવું પ્રભુની આજ્ઞા થતાં ગૌતમસ્વામી ભગવાનની पसैंधी जीने अयपक्षपति 'जेणेव वाणियग्गामे तेणेव उवागच्छ पहिल्यां माध्य, 'उवागच्छित्ता वाणियग्गामस्स उच्चनीचमज्झिमकुलाई અકરાને આવીને ત્યાંના તમામ ઉચ્ચ, નીચ અને મધ્યમ કુળવાળાના ઘરમાં ફરીને जेणेव रायगे तेणेव उवागच्छक्त्यां शरभार्ग हतो त्यां भाव्या,,उवाग '
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy