SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० २, गौतमस्य भिक्षाचर्यार्थगमनम् २०७ : यथा प्रज्ञप्तौ भगवतीभूत्रे यथा कथितं तथा वाच्यमित्यर्थः। तत्र हि 'छटुं-उठेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ, तए णं से भगवं गोयमे छट्ठकखमणपारणगंसि' इत्युक्तम् । अस्य च्छाया-पष्ट-षष्ठेन अनिक्षिप्तेन तपः कर्मणाऽऽत्मानं भावयन् विहरति । ततः खलु स भगवान् गौतमः पष्ठक्षपणपारणके, 'पढमाए ' प्रथमायां ' जाव' यावत्-इह यावत्-करणादिदं द्रष्टव्यम् “ पोरिसीए सज्ज्ञायं करेइ, बीयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अचवलमसंसंते मुहपोतियं पडिले हेइ बत्थाई पडिले हेइ, भायणाणि पमज्जइ, भायणाणि उग्गाहेइ, उग्गाहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, वंदिना नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे छ?क्खमणपारणगंसि बाणियगामे णयरे उच्चणीयमज्झिमाइं कुलाई घरसमुदाणस्स भिकरवायरियाए अडिनए । अहानुहं देवाणुप्पिया ! मा पडिबंधं करेह । तएणं भगवं गोयमे समजेणं भगवया महाबीरेणं अब्भगुण्णाए समाणे समणस्त भगवओ महावीरस्स अंतियाओ पडिनिखसह, पडिनिक्खमित्ता अतुरियमचनलमसंभंते जुगंतरपलोयणाए दिवीए पुरओ इरियं सोहेमाणे' इति । पौरुष्यां स्वाध्यायं करोति, द्वितीयायां पौरुष्यां ध्यान ध्यायति, तृतीयायां पौरुष्याम् अचपलमसंभ्रान्तो मुखपोतिका-सदोरकसुखवस्त्रिकामित्यर्थः प्रतिलेखयति, वस्त्राणि प्रतिलेखयति, भाजनानि-पात्राणि प्रमाजयति, भाजनानि उद्ग्राहयति गृह्णातीत्यर्थः, यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा त्तीए ' और जो छठ-छठ तप करते थे । छठ (बेले) के पारणाके दिन भगवतीसूत्रमें कही विधि के अनुसार 'पढमाए जाव' प्रथम पौरुषीमें जिन्होंने स्वाध्याय और द्वितीय पौरुषीमें ध्यान किया। तृतीय पौरुषीमे अचपलरोति से असंन्नान्त होकर सदारकमुखवस्त्रिका की । तथा वस्त्रों की एवं पात्रों की प्रतिलेखना कर, उन पात्रों को लेकर वे जहां श्रमण भगवान महावीर थे वहां आये, आकर उन्होंने उन्हें वंदन एवं नमस्कार किया। वंदन और नमस्कार कर प्रभुसे (सा)ना ५.रणाना हिवसे मातासूत्रमा ४५४ विधि-मनुसार 'पढमाए जाव' પ્રથમ પૌરુષીમાં જેમણે સ્વાધ્યાય અને બીજી પૌરુષીમાં ધ્યાન કર્યું. ત્રીજી પોષીમાં ચંચલતારહિત અસંભ્રાંત થઈને દેરાસાથેની મુખવસ્ત્રિકા, વ, અને પાત્રોની પ્રતિલેખના કરીને તે પાત્રોને લઈને તે જ્યાં શ્રમણ ભગવાન મહાવીર હતા ત્યાં આવ્યા, આવીને તેમને વંદન-નમસ્કાર કર્યા, વંદનાનમસ્કાર કરી પ્રભુને
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy