SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २०६ रिपात रिमंडियकडिए, आरूढस्सारोहे गहिआउहप्पहरणे, तेसिं च णं पुरिसाणं मझगयं एगं पुरिसं पासइ, अवओडगबंधणं उक्त्तकण्णगासं णेहतुप्पियगतं बज्झकरकडिजुयणियत्थं कंठे पगुणरत्तमल्लदामं चुपणगुंडियगायं चुषणयं वज्झपाणप्पियं तिलं चेव छिन्जमाणं काकणिसंसखाविजं णवीखनरसएहिं हम्ममाणं अणेगणरणारिसंपरिखुडं, चञ्चरे चञ्चरे खंडपडहएणं उग्घोसिजमाणं इमं च णं एयारूवं उग्घोसणं सुणेइ-'णो खलु देवाणुप्पिया! उज्झियगस्स दारगरस केइ राया वा रायपुत्तो वा अवरज्झइ, अप्पणो से सयाई कस्माइं अवरज्झति' ॥ सू० ४ ॥ टीका 'तेणं कालेणं' इत्यादि। तेणं कालेणं तेणं समएणं ममणस्त भगवओ महावीरस्स' तस्मिन् काले तस्मिन् समये श्रमणम्य भगवतो महावीरस्य 'जेटे अंनेवासी ज्येष्ठोऽन्तेवासी-शिष्यः ' इंदई ' इन्द्रभूतिः, 'जाय तेउलेस्से यावत् तेजोलेश्यः, अत्र यावच्छन्द्वात्-'णामं अणगारे गोयमगोत्ते' इत्यादि 'सखित्तविउलतेउलेस्से' छाया-इन्द्रभूतिनामकोऽनगारो गौतमगोत्रो यावत् संक्षिप्तविपुलतेजोलेश्यः- इति द्रष्टव्यम् “-टेणं जहा एण्णत्तीए' पष्ठ-षष्ठेन तेणं कालेणं : इत्यादि । ___ 'तेणं कालेणं तेणं समएणं उस काल उस समय में 'समणस्स भगवओ महावीरस्स जे अंतेवासी इंदभूई ' भगवान महावीर के बडे शिष्य इन्द्रभृति अनगार 'जार तेउलेस्से, जो गौतम गोत्रके थे एवं तपके प्रभाव से उन विस्तृत तेजोलेश्या जिन्होने अपने शरीरके भीतर ही संक्षिप्त करके दया रखी थी छटुंछटेणं जहा पाण "तेणं कालेणं " तेणं कालेणं नेणं समएणं: ते १३ अने ते समयमा भगओ मवीरस्य जेठे अनेवासी इंदई, मावान २५:०२ना भेटी शिष्य U-भूति मा२ 'जात्र तेउलेम्सेरे गौतम गोत्रना उता, तना प्रसारथी उत्पन्न थयेकी વિસ્તૃત તેલેશ્યા જેમણે પિતાના શરીરની અંદરજ સંક્ષિપ્ત કરીને દબાવી રાખી ती, 'छ-उरणं जहा पणत्तीए' भने २ छ-तुं तय ४२ता Bal. vg
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy