SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ છૂટ उत्तराध्ययनसूत्रे 'इदं स्वयुद्धयैव प्रकल्प्य स्वयोच्यते' इति चेत्संशयो भवेदतस्तम पाकर्तुमाहमूल्य - ऐए पाउकरे बुद्धे, जेहिं होई सिणायओ । सव्वकम्मविणिमुक्कं तं वयं वैस साहणं ॥ ३४ ॥ छाया - एतान् प्रादुरकार्षीद् बुद्धो, यै र्भवति स्नातकः । सर्व कर्म विनिर्मुक्तं तं वयं ब्रूमो ब्राह्मणम् ॥ ३४ ॥ टीका- 'एए' इत्यादि — एतान् = पूर्वोक्तान अहिंसादीन् बुद्ध : = सर्वज्ञः मादुरकापत्= प्रकटितवान् । यैः =अहिंसादिभिर्जनः स्नातकः = केवली भवति । तं प्रत्यासन्नमुक्तितया सर्वकर्म विनिर्मुक्तं = स्नातकं वयं ब्राह्मणं ब्रूमः ॥ ३४ ॥ आया है, वह यद्यपि ब्राह्मणके कथन प्रसंग में अनुचित जैसा ज्ञात होता है, परन्तु अनुचित नहीं है क्यों कि क्षत्रियादिकोंका यह कथन वर्णके प्रसंगसे ही हुआ है ऐसा जानना चाहिये ॥ ३३ ॥ यह आप अपनी बुद्धि से ही कल्पना करके कहते हो क्या ? इस संशयको दूर करनेके लिये कहते हैं-'एए' इत्यादि । अन्वयार्थ - (एए - एतान् ) इन पूर्वोक्त अहिंसा आदि व्रतोंको (बुद्धेबुद्ध:) सर्वज्ञ भगवान् ने ( पाउकरे - प्रादुरकापीत् ) प्रगट किया है (जेहिंसिणाय सो होइ - यैः स्वातको भवति) इन्हीं व्रतोंके द्वारा मनुष्य केवली बनता है | अतः (सव्वकम्मविणिम्मुकं - सर्वकर्मविनिर्मुक्त) उसकी सर्वकर्मवियुक्ति प्रत्यासन्न होने से ( तं वयं माहणं ब्रूम - तं वयं ब्राह्मणं वृमः ) हम उसको ब्राह्मण कहते हैं ||३४|| અનુચિત નથી કેમકે, ક્ષત્રિયાદિનુ થ્યા કથન વણુના પ્રસ ંગથી જ થયેલ છે. मेलवु ले ॥ ३३ ॥ આ પ પાતાની બુદ્ધિથી જ કલ્પના કરીને કહેા છે શું ? એ સંશયને हर भाटे - " ए ए ईत्यादि ! मन्वयार्थ—ए ए–एतान् या पूर्वोक्त अहिंसा याहि व्रताने बुद्धे-बुद्धः सर्वज्ञ लगवान याडकरे - प्रादुरकार्षीत् प्रगट उरेस छे. जेहिं सिणाचओ होइ-यैः स्नातको भवति भ्या? व्रतो द्वारा मनुष्य ठेवणी मने छे. सव्वकम्मविणिमुक्कंसर्वकर्मविनिर्मुक्तं याथी सेनी सर्व उर्भ विभूति प्रत्यासन्न होवाथी तं वयं वूम-तं वयं ब्राह्मण ब्रूमः अभे तेने ग्राह्मण उडीओ छीओ, ॥३४॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy