SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रयदर्शिनी टीका. अ० २५ जयघोष-विजयघोषचरित्रम् वैश्यो भवति । तथा-कर्मणा सेवारूपेण शूद्रो भवति । कर्मनानात्वमेव ब्राह्मणादि वर्णनियामकम् । अन्यथा तु ब्राह्मणादि व्यपदेशाभाव एव स्यात् । उक्तं चान्यत्रापि एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर । क्रियाकर्म विभागेन चातुर्वर्ण्य व्यवस्थितम् ॥” इति । ब्राह्मणोपक्रमे क्षत्रियायभिधानं वर्णप्रसङ्गादिति ॥ ३३॥ खत्तियो होइ-कर्मणा क्षत्रियो भवति)क्षतत्राण लक्षणरूप क्रियाले क्षत्रिय बनता है (कम्मुणा वइसो होइ-कर्मणा वैश्यो भवति) कृषि, पशुपालन आदि रूपक्रियासे वैश्य बनता है (सुद्धोकम्मुणा हवइ-शद्रः कर्मणा भवति) तथा शुद भी सेवारूप क्रियासे बनता है। तात्पर्य इसका यह है किकर्मों की विविधता ही ब्राह्मण आदि वर्गीकी नियामक है। अन्यथा ब्राह्मण आदि व्यपदेश ही नहीं बन सकता। यही बात अन्यत्र भी कही है "एकवर्णमिदं सर्व, पूर्वमासीद् युधिष्ठिर । क्रियाकर्मविभागेन, चातुर्वण्य व्यवस्थितम् ॥" क्षमा दान ओदि क्रियाके संबंधसे मनुष्य ब्राह्मण बनता है इसमें "क्षमा दानं दमो ध्यानं सत्यं शौचं धृतिधृणा। ज्ञानविज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ॥ ॥१॥ यह श्लोक नियामक है । यहाँ क्षत्रियादिकोंका जो अभिधान करने में कर्मणा क्षत्रियो भवति क्षतaty लक्षण३५ लियाथी क्षत्रिय मन छ. कम्मुणा वइसो होइ-कर्मणा वैश्यो भवति कृषि, पशुपालन, मा३ि५ लियाथी पैश्य मन छ. तथा कम्मुणा सुद्दो होइ-कर्मणा शूद्रः भवति शूद्र ,५४ सेवा३५ ठियाथी બને છે. તાત્પર્ય આનું એ છે કે, કર્મોની વિવિધતા જ બ્રાહ્મણ આદિ વર્ણોની નિયામક છે. આ સિવાય બ્રાહ્મણ આદિ વ્યપદેશ જ બની શકે નહીં. આ વાત અન્ય સ્થળે પણ કહેવામાં આવે છે-- एकवर्णमिदं सर्वं पूर्वमासीत् युधिष्ठिर । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ॥१॥ ક્ષમા દાન આદિ કિયાના સંબંધથી મનુષ્ય બ્રાહ્મણ બને છે. આમાં "क्षमा दानं दमो ध्यानं सत्यं शौच धृति धृणा। ज्ञान विज्ञान मास्तिक्यमेतद् ब्राह्मणलक्षणम्" આ શ્લેક નિયામક છે. અહીં ક્ષત્રિય આદિકનું જે અભિધાન કરવામાં આવેલ છે તે છે કે, બ્રાહ્મણના કથનમાં અનુચિત જેવું લાગે છે. પરંતુ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy