SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ३९ प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् सम्मति प्रकरणशुपसंहर्तुमाहमूलम्----एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते लमत्थी उ उद्धंतु, परं अप्पार्णमेव यं ॥३५॥ छाया-एवं गुणसमायुक्ता, ये भवन्ति द्विजोत्तमाः। ते समर्थास्तु उद्धत्तुं, परम् आत्मानमेव च ॥ ३५ ॥ टीका-' एवं ' इत्यादि एवं गुणसमायुक्ताः-एवंगुणाः इत्थम्भूतपूर्वोक्तगुणा स्तैः समायुक्ताः समन्विताः ये भवन्ति, त एव द्विजोत्तमाः ब्राह्मणश्रेष्ठा भवन्ति । ते तु-त एव परम् =अन्यम् आत्मानमेव च-आत्मानमपिच उद्धर्तुं संसारसमुद्रातारयितुम्-अर्थात् मुक्तिपदे स्थापयितुं समर्था भवन्ति ॥ ३५ ॥ एवमुक्त्वा मौनमवलम्ब्य स्थिते जयघोषसुनौ विजयघोषो यत्कृतवांस्तदुच्यतेमूलम्-एवं तु संसए छिन्ते, विजय घोले र माहणे। समुदाय तयं तं तु, जयंघोसं महानुणिं ॥ ३६॥ तुढे थे विजयघोले, इणसुदाहु कयंजली। माहणतं जहालयं, मुंह से उवदंतियं ॥ ३७॥ छाया-एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः । समादाय तकां तं तु, जयघोषं महामुनिम् ॥ ३६ ॥ अब प्रकरणका उपसंहार करते हुए कहते है-' एवं ' इत्यादि अन्वयार्थ-(एवं गुणसमाउत्ता-एवं गुणसलायुक्ताः) ऐले पूर्वोक्त गुणोंसे युक्त (जे भवति-ये भवन्ति) जो होते हैं (दिउत्तमा-बिजोत्तमाः) वे ही श्रेष्ठ ब्राह्मण कहलाते हैं और (ले उ परं अप्पाणमेव उद्धतुं. समत्था ते तु परं आल्लानमेव उद्धर्तुं समर्थाः) वे ही दूसरोंको एवं अपने आपको इस संसार सागरले पार करनेसें समर्थ होते हैं ॥३५॥ डवे प्र४२णुनी सहा२ ४२ ४९ छे 3--" एवं "-त्या ! स-पयार्थ–एवं गुणसमाउत्ता-एवं गुणसमायुक्ताः आप पूति गुणेथी युत जे भवंति-ये भवन्ति रे हाय छे. दिउत्तमा-द्विजात्तमा ते४ श्रेष्ठ ब्राह्मण उपाय छ, गने ते उ परं अप्पाणमेव उद्धत्तं समत्था-ते तु परं अत्मानमेव उद्धतुं समर्थाः ४ मीन तस४ पोतानी. न. २॥ संसार सागरथी पार કરવા-કરાવવામાં સમર્થ હોય છે. જે ૩૫ છે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy