SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २८ सम्यक्त्ववत. परिज्ञानम् -कपिलादिप्रणीतप्रवचनेषु अनभिगृहीतः-अनभिज्ञश्च, स संक्षेपरुचिरिति ज्ञातव्यो भवति । अयं भावः-यस्त्वेवं भूतः स संक्षेपेणैव चिलातीपुत्रवत् प्रशमादिपदत्रयेण तत्त्वरुचिं प्राप्नोति, स संक्षेपरुचिरुच्यत इति ॥ २६ ॥ दशमं-धर्मरुचिमाहमूलम्-जो अत्थिायधम्मं, सुयधम्म खलु चरित्तधम्मं च । सदहइ जिणाभिहियं, सो धम्मइत्ति नायवो ॥२७॥ छाया-योऽस्तिकायधर्म, श्रुतधर्म खलु चारित्रधर्म च । श्रद्दधाति जिनाभिहितं, स धर्मरुचितिव्यः ॥ २७ ॥ टीका-"जो अत्थिकायधम्म” इत्यादि । यः खलु जिनाभिहित तीर्थकरोक्तम् , अस्तिकायधर्मम् अस्तिकायानां-धर्मादीनां धर्मः-गत्युपष्टम्भादिस्तं, श्रुतधर्मम् अङ्गप्रविष्टानङ्गप्रविष्टभेदेन द्विविधमागम, रूप कुदृष्टि जिसने अंगीकार नहीं की है परन्तु (अविसारओ पवयणेअविशारदः प्रवचने) सर्वज्ञ शासनों में जो अल्पकुशल है-थोडा जानकार है जो (सेसेसु अणभिग्गहिओ-शेषेषु अनभिगृहीतः) कपिलादि प्रणीत प्रवचनोंमें अनभिगृहीत अर्थात् उनके तत्त्वोंको नही ग्रहण किया है ऐसे व्यक्तिकी तत्त्वरुचिका नाम ( संखेवरुइत्ति होइ नायव्यो-संक्षेप. रुचिरितिभवति ज्ञातव्यः) संक्षेपरुचि सम्यक्त्व है । जो व्यक्ति कपिलादिक प्रणीत सिद्धान्तोंका जानकार नहीं है वह चिलाती पुत्रकी तरह प्रशमादि पत्रयसे तत्वरुचिको प्राप्त कर लेता है। इसीका नाम संक्षेपरुचि है ॥२६॥ अब दसवें धर्मरुचि सम्यक्त्वको कहते हैं-'जो' इत्यादि। अन्वयार्थ-(जो-यः) जो मनुष्य (जिणाभिहियं-जिनाभिहितम् ) तीर्थंकरों द्वारा कथित (अस्थिकायधम्म-अस्तिकायधर्मम् )धर्मादिक द्रव्योंके धर्मकी दृष्टि र म४ि२ ४२स नथी अविसारओ पवयणे-अविशारदः प्रवचनेः पतु सर्व शासनामारे AYAn या ४१२ छे. सेसेसु अणभिग्गहिओशेषेषु अनभिगृहीतः २ पिसा प्रीत अपयनामा मनलिहीत गेवी व्यस्तिनी त५३यिर्नु नाम संखेवरुइत्ति होइ नायव्वो-संक्षेपरुचिरिति भवति ज्ञातव्यः स २५ રૂચિ સમ્યક્ત્વ છે. જે વ્યકિત કપિલાદિ પ્રણિત સિદ્ધાંતના જાણકાર નથી તે ચિલાતીપુત્રની માફક પ્રશમાદિપદત્રયથી તત્વરૂચિને પ્રાપ્ત કરી લે છે. આનું नाम संक्ष५ ३थि छे. ॥२६॥ हवे शना भयि सभ्यत्वन ४ छ-"जो" त्या!ि मन्वयार्थ–२ मनुष्य जिणाभिहिये-जिनाभिहितं तीर्थ । द्वा२॥ अथीत अस्थिकायधम्म-आस्तिकायधर्म धर्माधि द्रव्याना धनी गति माiि Setउ० २२
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy