SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे चारित्रधर्म-सामायिकादि वा, श्रद्दधाति । इह च शब्दो वार्थकः । स धर्मरुचिः धर्मेपु-पर्यायेषु, धर्मे वा-श्रुतधर्मादौ रुचि यस्य स तथेति ज्ञातव्यः ॥ २७ ॥ ' अयं सम्यक्त्ववानिति कथं ज्ञायते इत्याशङ्क्याहमूलम्-परमत्थसंथवो वा, सुदि परमत्थसेवणं वावि । वावन्नकुंदंसणवज्जणा य, संमत्तसदहणा ॥२८॥ छाया-परमार्थसंस्तवो वा, सुदृष्टपरमार्थ सेवनं चाऽपि । व्यापनकुदर्शनवर्जनं च, सम्यक्त्वश्रद्धानम् ॥ २८ ॥ टीका-'परमत्य संथचो वा' इत्यादि। परमार्थसंस्तवः परमाः तात्विका वस्तुरूपा ये अर्थाः-जीवादयः पदार्थास्तेषां संस्तवः-गुणकीर्तनं, यद्वा-पुनः पुनर्भावनाजनितः परिचयः १, वा शब्दः समुच्चये, अपि च-सुदृष्टपरमार्थ सेवन=सुल्ठु दृष्टाः-उपलब्धाः, परमार्थाः-जीवादयो यैस्ते गति आदिमें उदासीन रूपसे सहायता करने आदि स्वभावकी-तथा (सुयधम्मं खलु-श्रुतधर्म खलु) श्रतधर्मको, अंगप्रविष्टके भेदसे दो प्रकार के आगमकी तथा (चरित्तधम्म च-चारित्रधर्म च) सामायिक आदि चारित्र धर्मकी(सदहइ-अद्दधाति) श्रद्धा करताहै (स धम्माइत्ति नायव्योस धर्मरुचिरिति ज्ञातव्यः) उस व्यक्तिकी उस तत्वचिका नाम धर्मरुचि है ॥ २७॥ 'इस अमुक प्राणीमें सम्यक्त्व है' यह कैसे जाना जाता है इसके लिये सूत्रकार कहते हैं-'परमत्थे ' इत्यादि । ___ अन्वयार्थ-(परमत्यसंथवो वा-परमार्थसंस्तवो वातात्त्विक जीवादिकपदार्थोंका संस्तव-गुणोत्कीर्तन करना१,(सुदिट्ठपरमत्थसेवणं-सुदृष्ट परमार्थ सिन ३५थी सहायता ४२११ मा स्वभावना सुयधम्म खलु-श्रुतधर्म खलु तथा શ્રત ધર્મને અંગ પ્રવિષ્ટ અનંગ પ્રવિષ્ટના ભેદથી બે પ્રકારના આગમની તથા चरित्तधम्मं च-चारित्रधर्म च सामायि४ माद यात्रियमनी सहइ-अधात्ति શ્રદ્ધા કરે છે તે વ્યકિતની એ તત્વ રૂચિનું નામ ધર્મરૂચિ છે. | ૨૭ આ અમુક પ્રાણીમાં સમ્યકત્વ છે એ કઈ રીતે જાણી શકાય છે એને भाट सूत्र२ ४३ छ-" परमत्थे " त्यादि। ___ मन्वयार्थ:--परमत्थसंथवो वा-परमार्थसंस्तवो वा तानि पहानु - गुणगान गावा (१) सुदिठ्ठपरमत्थसेवण-सुदृष्टपरमार्थसेवनम् सारी
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy