SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २८ धर्मादीनां भेदतल्लक्षणवर्णनं च १४७ अनन्तरोक्तः द्रव्यसमूहः, वरदर्शिभिः केवलिभिः, जिनैः, लोक इति प्रज्ञप्त:प्रतिबोधितः॥७॥ धर्मादीनां भेदानाहमूलम्-धम्मो अहम्मो आगासं, दैव्वं इकिकमाहियं । अणताणि यं दवाणि, कालो पुग्गलजंतवो ॥८॥ छाया-धर्मोऽधर्मः आकाशं, द्रव्यम् एकैकमाख्यातम् । अनन्तानि च द्रव्याणि, कालः पुद्गलाजन्तवः ॥ ८॥ टीका-'धम्मो अधम्मो' इत्यादि धर्मः, अधर्मः, आकाशं द्रव्यमिति धर्मादिभिः प्रत्येकं योज्यते, एतत् त्रयं द्रव्यं एकैकमाख्यातं तीर्थकरैरितिशेषः । च-पुनः, कालः, पुद्गलजन्तवापुद्गलाः जन्तवः-जीवाश्च, एतानि त्रीणि द्रव्याणि अनन्तानि अनन्तसंख्यानि, स्वगत भेदानन्त्यात् । कालस्य चानन्त्यमतीतानागतापेक्षया बोध्यम् ॥ ८॥ द्रव्य जिसमें पाये जाते हैं (एस-एषः) वह (लोगु लोक)लोक है। (त्ति-इति) ऐसा (जिणेहिं वरदंसिहि-जिनैः वरदर्शिभिः) जिनेन्द्र प्रभुने अपने केवलज्ञानसे जानकर (पण्णत्तो-प्रज्ञप्तः) कहा है। अर्थात् यह द्रव्य समूह ही लोक है ऐसा केवलि भगवान् जिनेन्द्र देवका वचन है ॥७॥ अब धर्मादिकों के भेद कहते हैं-'धम्मी' इत्यादि। . अन्वयार्थ-(धम्मो अहम्मो आगासं-धर्मः अधर्मः आकाशम् ) धर्म, अधर्म और आकाश थे तीन (दव्वं इकिकमाहिय-द्रव्यमेकैकमाख्यातम् ) एक २ द्रव्य कहा गया है अर्थात् इनके भेद नहीं हैं । (कालोपुग्गल-जंतवो-कालः पुद्गला जन्तवः) काल, पुद्गल और जीव ये तीन वाणि-द्रव्याणि) द्रव्य (अणंताणि-अनन्तानि) अनंत हैं । इन द्रव्योंके भेदोंके भी भेद हैं तथा काल द्रव्यके अतीत एवं अनागत कालकी अपेक्षा भेद हैं ॥ ८॥ २४ाय छ एस-एषः ते लोगु-लोकः | छ. त्ति-इति मा जिणेहि वरद सिहिजिनैः वरदर्शिर्भिः नेन्द्र प्रभु पाताना वणशानथी ने यु छ. मर्थात मा द्रव्य समूड ४ ४ छे. येवु छनेन्द्रवनु वयन छे. ॥७॥ वे धर्म माहिना लेह छ-" धम्मो" त्याह! मन्क्या-धम्मो अहम्मो आगासं-धर्मः अधर्मः आकाशम् धर्म, अधर्म मन. २४२ ॥ त्रए दव्वं इक्विकमाहियं-द्रव्यमेकैकमाख्यातम् ये द्रव्य छे. अर्थात् माना ले नथी. कालो पुग्गलजंतवो-कालः पुद्गला जन्तवः ४, पुस मन७ मा १ दव्याणि-द्रव्याणि द्रव्य अणताणि-अनंतानि मानत છે. આ દ્રવ્યના ભેદના પણ ભેદ છે. તથા કાળ દ્રવ્યના અતીત અને
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy