SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे %3D धर्मादीनां लक्षणमाहमूलम्-गइलकखणो उ धम्मो, अहम्लो ठाण लक्षणो। भायणं सव्ववाणं, नहं ओगाहर्लक्खणं ॥९॥ छाया-गतिलक्षणस्तु धर्मः, अधर्मः स्थानलक्षणः । भाजनं सर्व द्रव्याणां, नमः अवगाहलक्षणम् ॥ ९॥ टीका-'गइलक्षणोउ' इत्यादि धर्मः धर्मास्तिकायः, गतिलक्षणः गतिः-देशान्तरमाप्तिः, लक्ष्यतेऽनेनेति लक्षण, गतिलक्षणं यस्य स तथा । अधर्मः अधर्माऽस्तिकायः, स्थानलक्षणः स्थानं -स्थितिः, तदेवलक्षणं यस्य स तथा । अयं भाव.-स्वत एव गमनं प्रति प्रवृत्तानां जीवपुगलानां गत्युपप्टम्भकारी धर्मास्तिकायः । स्थितिपरिणतानां तु तेषां स्थिति क्रियोपकारी अधर्मास्तिकाय इति । ___ नभः सर्वद्रव्याणां भाजनम् आधारः, तत् अवगाहलक्षणम् अवगाह:-अवकाशः, स एव लक्षणं यस्य तत्तथा। जीवादीनामवकाशदायकमिति भावः ॥९॥ अब धर्मादिकोंका लक्षण कहते हैं-'गइलक्खणो' इत्यादि । अन्वयार्थ (गइलक्खणो उ धस्मो-गतिलक्षणस्तु धर्मः) गमनक्रियामें प्रवृत्त हुए जीव और पुद्गलोंको चलनेमें उपकार करनेवाला जो द्रव्य है वह धर्मद्रव्य है। (ठाणलक्खणो अहम्मो-स्थानलक्षणः अधर्मः) ठहरनेरूप क्रियामें परिणत हुए जीव और पुद्गल द्रव्यको जो ठहरनेमें मदद देता है वह अधम द्रव्य है । (नहं सव्वव्याण भायणं-नभः सर्व. द्रव्याणां भाजनम् ) जीवादिक समस्त द्रव्योंका आधारभूत आकाश है। ओगाहलक्खणं-अवगाहलक्षणम् ) इसका लक्षण अपने में अवगाही जीवा. दिक द्रव्योंको स्थान देना है ॥९॥ અનાગત કાળની અપેક્ષા ભેદ છે. એ ૮ છે डवे धर्भ माहितु सक्ष] ४ छ--" गइ लक्खणो" त्या ! मन्वयार्थ-गइलक्खणो उ धम्मो-गतिलक्षणस्तु धर्मः गमन लियामा प्रवृत्त થયેલ જીવ અને પુદ્ગલેને ચલાવવામાં ઉપકાર કરવાવાળા જે દ્રવ્ય છે તે धर्मद्र०य छे. ठाणलक्खणो अहम्मो-स्थानलक्षणः अधर्म. २।४।३५ जियामा પરિણત થયેલ જીવ અને પુદ્ગલ દ્રવ્યને રોકવામાં જે મદદ આપે છે તે अधम द्रव्य छे. नहं सबव्वाणभायणं-नभः सर्वद्रव्याणां भाजनम् या सघा वाना माधारभूत २४ाश छे. ओगाहलक्षणं-अवगोहलक्षणम् मेनु લક્ષણ પિતાનામાં અવગાહી જીવાદિક દ્રવ્યોને સ્થાનદાન દેવાને છે કે તે
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy