SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ १ उत्तराध्ययनसूत्रे दव्वं पज्जवविजुयं, दव्वविउत्ता य पज्जवा णत्थि. । उप्पायट्टिइभंगा, हंदि दवियलक्खणं एणं ॥ १॥ ६॥ छाया-द्रव्यं पर्यववियुतं, द्रव्यवियुक्ताः पर्यवा न सन्ति । उत्पाद-स्थिति-भङ्गाः, हंदि द्रव्यलक्षणमेतत् ॥ १॥ 'गुणानामाश्रयो द्रव्यम् ' इत्युक्तं, तत्र द्रव्यं कतिविधम् ? ज्ञत्याशङ्क्याहमूलम्-धम्मो अहम्मो आगांसं, कालो पोग्गलजंतवो । एस लोयुत्ति पणेत्तो, जिणेहिं वरदंसिहि ॥७॥ छाया-धर्मोऽधर्म आकाशं, कालः पुद्गला जन्तवः । ___ एप लोक इति प्रज्ञप्तः, जिनैरदर्शिभिः ॥ ७॥ टीका-'धम्मो अहम्मो' इत्यादि धर्मः धर्मास्तिकायः, अधर्मः अधर्मास्तिकायः, आकाशम् आकाशास्तिकायः काल:-अद्धा, समयात्मकः, पुद्गलजन्तवः = पुद्गलास्तिकायः, जीवास्तिकायः, एतानि द्रव्याणि ज्ञेयानि । प्रसङ्गतो लोकस्वरूपमप्याह–'एस' इति । एषः= उसका स्वरूप शबलमणिकी तरह अथवा चित्र पतङ्गकी तरह माना गया है। क्यों कि न वह अकेली पर्याय स्वरूप है और न अकेली गुण स्वरूप है । कहा ली है पर्यायसे रहित अकेला द्रव्य, एवं द्रव्यसे रहित अकेली पर्याय प्रतीतकोटिमें नहीं आती हैं। अतः यह द्रव्य उत्पाद व्यय एवं ध्रौव्यसे युक्त माना गया है॥६॥ द्रव्यके प्रकारोंको सूत्रकार कहते हैं-'धम्मो' इत्यादि। ___ अन्वयार्थ-(धम्मो अधम्मो आगासं कालो पोग्गल जंतवो-धर्मः अधर्मः आकाशं काल: पुद्गला जन्तवः) धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, काल, पुद्गलास्तिकाय, एवं जीवास्तिकाय ये द्रव्य हैं। ये અથવા ચિત્ર પતંગની માફક માનવામાં આવેલ છે. કેમકે, ન તે તે એકલી પર્યાય સ્વરૂપ છે અથવા તે ન એકલી ગુણસ્વરૂપ છે. કહ્યું પણ છે – પર્યાયથી રહિત એકલું દ્રવ્ય, અને દ્રવ્યથી રહિત એકલી પર્યાય પ્રતીત કેટમાં આવતાં નથી. આથી આ દ્રવ્ય ઉત્પાદ વ્યય અને ધ્રૌવ્યથી યુક્ત भानवामां मावद छे. ॥६॥ द्रव्यना प्राशने सूत्रा२ मतावे छे--" धम्मो "-त्याही __ मन्वयार्थ-धम्मो अधम्मो आगासं कालो पोग्गल जंतवो-धर्मः अधर्मः आकाशं कालः पुद्गला जन्तवः धारिताय, मध स्तिय, माशास्तिकाय, કાળ, પુદગલાસ્તિકાય, અને જીવાસ્તિકાય આ છ દ્રવ્ય છે. એ દ્રવ્ય જેનામાં જઈ
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy