SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे किंच-- मूलम्--वि डिएंण लमणो, न ओंकारेण बंभयो । ने सुणी राणवालेणं, उसचीरेण तावसो ॥३१॥ छायानापि मुण्डितेन श्रमणो, न आँकारेण ब्राह्मणः। न मुनिररण्यवासेन, कुशचीरेण तापसः ॥३१॥ टोका-नवि' इत्यादि-- मुण्डितेन शिरोमुण्डनेन श्रमणो निर्ग्रन्थो न भवति। आँकारेण प्रणवेन, उपलक्षणत्वात् प्रणवादिमन्त्रेण च ब्रामणो न भवति । अरण्यवासेन मुनि न भवति। कुशचीरेण कुशमयवस्त्रधारणेन, उपलक्षणत्वात्-वल्कलधारणेन च तापसोन भवति । 'अपि' शब्दः पूत्तौ ॥३१॥ तर्हि कथमेते भवन्ति ? इत्याहमूलम्--ससोए समणो होई, बंभचरेण बंक्षणो। नाणेण य लुणी होई, तवेणं होई तीवसो ॥३२॥ को अभी बतलाया गया है उन गुणोंसे युक्त ही मनुष्य ब्राह्मण होता है॥३०॥ और भी-नवि' इत्यादि अन्वयार्थ-(झुंडिएण-सुण्डितेन ) शिरको मुंडवानेले (सामणो नश्रमणो न भवति) मनुष्य लिग्रन्थ श्रमण नहीं होता है तथा (आँ कारेण बंलणो न-आँकारेण ब्राह्मणान लवति) तथा प्रणवादि संत्रके जाप करनेसे ब्राह्मण नहीं होता है, तथा (रण्णवालेणं मुणी न-अरण्यवासेन मुनि ले ) जंगलसें रहनेले लुति नहीं होता है (अलचीरेण तावसो नकुशचीरेण तापलोन) तथा कुशके वला धारण कर लेनेले अथवा वल्कल के पहिर लेनेसे तापस नहीं होता है ॥ ३१॥ બતાવવામાં આવેલ છે, તે ગુણેથી યુકત જ મનુષ્ય બ્રાહ્મણ બને છે. ૩૦ वजी ५४-" न वि-त्याह! मन्वयार्थ:-मुंडिए-मुण्डितेन माथार्नु मुंडन ४२२ववाथी समणो न-श्रमणो न भवति मनुष्य निथ श्रमय यता नथी तथा ऑकारेण बभणो न-ऑकारेण ब्राह्मणः न प्रवाह भवन १५ ४२वाथी प्राए मना नथी. रण्णवासेणं मुणी न-अरण्यवासेन मुनिन मा २२वाथी भुनि यता नथी. तथा कुसचीरेण तापसो नकुशचीरेण तापसी न शना वस धारण ४री सवाथी अथवा qeAन पर- તાપસ થવાતું નથી. ૩૧
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy