SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २५ जयघोष-विजयघोषचरित्रम् छाया--समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः। ज्ञानेन च मुनिर्भवति, तपसा भवति तापसः ॥३२॥ टीका-मयाए ' इत्यादि। समतया रागद्वेषाभावरूपतया श्रमणो भवति । ब्रह्मचर्यण ब्रह्मणश्चर्य ब्रह्मचयं तेल ब्राह्मणो भवति । अयं भावः ब्रा च द्विधा भवति, शब्दब्रह्म परब्रह्मच। तदुक्तम्-"वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् ।। शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥ १॥" इति । परं ब्रह्म च प्राणातिपातादि विश्मण स्वरूपम् । इदमेवात्राभिमतम् । एतत्सेवनेनैव ब्राह्मणो भवतीति । ज्ञानेन-हिताहितविवेकवत्वेन च जुनि भवति । तपसा तो श्रमणादि केले होता है ? लो कहते हैं-'सश्याए ' इत्यादि अन्वयार्थ (समयाए-सलतया ) रागळेष अभावरूप समताके संबंधले (लामणो होइ-श्रमणः भवति) श्रमण-निर्ग्रन्थ होता है। (बभचेरेण बंक्षणो-ब्रह्मचर्यण ब्राह्मणः)प्राणातिपातादिविरमणरूप-ब्रह्मके संबंधसे ब्राह्मण होता है। तात्पर्य यह है कि-ब्रह्म, शब्द ब्रह्मएवं परब्रह्मकी अपेक्षाले दो प्रकारका है । शब्द ब्रममें निष्णात मनुष्य परब्रह्मको प्राप्त कर लेता है। कहानी है-- "हे ब्राणी वेदितव्ये, शब्दब्रह्म परं च यत् । शब्द ब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥" यहां परब्रह्म' प्राणातिपातादि विरमण स्वरूप लिया जाता है, उसके सेवन करनेसे ही ब्राह्मण होता है । (नाणेण मुणीहोइ-ज्ञानेन सुनिर्भवति) ज्ञानसे हिताहितरूप विवेकसे-मुनि होता है (तवेणं तावसो होइ તે શ્રમણ આદિ કઈ રીતે થાય છે? તે કહેવામાં આવે છે– " समयाए "-त्याह! मन्वयार्थ-समयाए-समतया रागद्वेषना मला१३५ समताना संमधथी समणो होइ-श्रमणः भवति श्रम निथ थाय छ, बंभचेरेण बभणो-ब्रह्मचर्येण ब्राह्मणः प्रातियता३ि५ प्रझन समधथी ब्राह्मण थाय छ, तात्यय: से છે કે, બ્રહ્મ શબ્દ બ્રા અને પરબ્રાની અપેક્ષાથી બે પ્રકારનું છે. શog બ્રહ્મામાં નિષ્ણાત મનુષ્ય પરબ્રહ્મને પ્રાપ્ત કરી લે છે. કહ્યું પણ છે – ___ "द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् । शब्दब्रह्मणी निष्णातः, परं ब्रह्माधिगच्छति ॥ मडिया “परब्रह्म' प्रायतियाविरमा २०३५ सेवामा मावस मनु सेवन ४२वाथी ४ प्राण वाय छे. नाणेण मुणी होइ-ज्ञानेन मुनिर्भवदि , . ।
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy