SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् गतिकसंसारात् न रक्षन्ति । हि यतः कर्माणि पशुवधादिहेतुभूतवेदाध्ययनयज्ञोपार्जितानि ज्ञानावरणादीनि कर्माणि वलवन्ति-दुर्गतिनयनं प्रति समर्थानि भवन्ति । पशुवधादिप्रवर्तकतया वेदाध्ययनयज्ञयोः कर्मवलवर्द्धकत्वमिति भावः । अनेन दुर्गतिहेतुत्वादनयोः स्वर्गहेतुत्वमपि निरस्तम् । उक्तंच-" यूपं कृत्वा पशून हत्वा, कृत्वा रुधिरकदमम्।। यद्येवं प्राप्यते स्वर्गों, नरके केन गम्यते ॥” इति। अतो नानयोर्योगाद् ब्राह्मणो भवति, किन्तु पूर्वोक्तगुणयुक्त एव ब्राह्मणो भवतीति भावः ॥३०॥ चतुर्गतिक संसारसे रक्षा नहीं कर सकते हैं । (हि कम्माणि बलवंतिहि कर्माणि बलवंति) क्योंकि पशुवध आदिके हेतुभूत वेदके अध्ययनसे एवं तद्विहित यज्ञके करनेसे उपार्जित ज्ञानावरणादिक कर्म इस जीवको दुर्गतिमें ले जाने में समर्थ होते हैं । तात्पर्य इसका यह है कि पशुवधादिकमें प्रवृत्ति करानेवाले होनेकी वजहसे वेदाध्ययन एवं यज्ञमें कर्मबल वर्धकता ही आती है। कर्मबल वर्द्धकताके सद्भावमें जीवोंको दुर्गति कि ही प्राप्ति होती है स्वर्गादिक सुगति नहीं । अतः ये दोनों बातें स्वर्गप्राप्तिमें हेतुभूत नहीं हो सकती हैं। यही बात इस श्लोकले प्रमाणित होती है . "यूपं कृत्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् । __ यधेवं प्राप्यते स्वर्गो, नरके केन गम्यते ॥" इस लिये वेदाध्ययनसे तथा यज्ञानुष्ठानसे मनुष्य ब्राह्मण बनता है. ऐसा मानना उचित नहीं है । इस लिये ऐसाही मानना चाहिये कि जिन गुणों हि कम्माणि बलवंति-हि कर्माणि बलवंति म ५शुम ५ २ाहिना हेतुभूत वना અધ્યયનથી અને તવિહિત યજ્ઞના કરવાથી પ્રાપ્ત થયેલ જ્ઞાનાવરણાદિ કર્મનું ઉપાર્જન થાય છે તે આ જીવને દુર્ગતિમાં લઈ જવામાં સમર્થ બને છે. તાત્પર્ય આનું એ છે કે, પશુવાદિકમાં પ્રવૃત્તિ કરાવનાર હોવાના કારણે વેદ અધ્યયન અને યજ્ઞમાં કમબલ વર્ધકતા જ આવે છે. કમબલ વર્ધકતાના સદ્ભાવમાં અને દુર્ગતિ જ પ્રાપ્ત થાય છે, સ્વર્ગાદિક સુગતિ થતી નથી, આથી એ બને વાતે સ્વર્ગ પ્રાપ્તિમાં હેતુભૂત થઈ શકતી નથી. આજ વાત આ શ્લોકથી પ્રમાણિત થાય છે. "यूपं कृत्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते स्वर्ग, नरके केन गम्यते ॥" આ માટે વેદાધ્યયનથી તથા યજ્ઞ અનુષ્ઠાનથી બ્રાહ્મણ બને છે એવું માનવું ઉચિત નથી. આ માટે એવું જ માનવું જોઈએ કે, જે ગુણોને હમણાં उ०५
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy