SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ भिक्षाविधिः चतुर्थम् । तपोहेतोः चतुर्थभक्तादिरूपतपस्यार्थ च, इति पञ्चमम् । तथा-शरीरव्युच्छेदनार्थाय उचितकालेऽनशनं च कर्तुं निर्ग्रन्थो निग्रन्थी च भक्तपानगवेषणं न कुर्यात् । इति षष्ठम् । एतैः षडमिः कारणैनिग्रन्थेन निर्ग्रन्थ्या वा भक्तपानं परित्याज्यम् ॥३५॥ __मुनिर्भक्तपानगवेषणां कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेत्तदाहमूलम्-अवैलेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धंजोयंणाओ, विहारं विहरए मुणी ॥३६॥ अवशेष भाण्डकं गृहीत्वा, चक्षुषा प्रतिलेखयेत् । परमर्वयोजनाद् , विहारं विहरेन्मुनिः ॥ ३६ ॥ टीका-'अवसेस' इत्यादि मुनिः अपशेषम्-निरवशेष-भिक्षाधानिसहितं समस्त, भाण्डकम्-उपकरणम् चक्षुषा प्रतिलेखयेत् । ततो मुनिः पात्रमादाय परम्-उत्कृष्टम् अर्धयोजनतः= चतुर्थभक्तादिरूप तपस्या करनेके लिये ( सरीरवोच्छेबगहाए-शरीरव्युच्छेदनार्थाय ) तथा उचित समयमें अनशन करने के लिये अक्तपानकी गवेषणा नहीं करना चाहिये । ये छह कारण हैं कि जिनके उपस्थित होनेपर साधु अथवा साध्वीको भक्तपानका परित्यागकर देना चाहिये॥३६॥ मुनिको भक्तपानकी गवेषणा करते हुए किस विधिसे कितने क्षेत्र तक जाना चाहिये यह बात अब सूत्रकार कहते हैं-'अबलेसं' इत्यादि अन्वयार्थ-मुनि (अवसे सं-अवशेषम् ) भिक्षाधानी सहित समस्त (भंडगं गिज्झा-भाण्डकं गृहीत्वा ) वस्त्रपात्ररूप उपकरणोंकी पहिले (चक्खुसा-चक्षुषा) नेत्रोंसे (पडिलेहए-प्रतिलेखयेत् ) प्रतिलेखना करे २क्षा माटे यतुर्थ मता३ि५ तपस्या ४२१। माटे सरीरवोच्छेयणदाए-शरीर व्युच्छेदेनार्थाय तथा लयित समयमा मनशन ४२१॥ भाटे मतदाननी गवेषाए। ન કરવી જોઈએ. આ જ કારણ છે કે જેના ઉપસ્થિત થવાથી સાધુ અથવા સાધ્વીએ ભક્તપાનને પરિત્યાગ કરી દેવું જોઈએ. ૩૫ | મુનિએ ભકતપાનની ગવેષણા કરતી વખતે કઈ વિધિથી અને કેટલા ક્ષેત્ર સુધી જવું જોઈએ આ વાત હવે સૂત્રકાર બતાવે છે– “ अवसेसं"-त्याह! मन्वयार्थ-मुनि अवसेसं-अवशेषम् मिक्षाधानी सहित सजा भंडगं गिज्जा-भाण्डकं गृहीत्वा वस पात्र३५ 8५४२२।नी पडेसां चक्खुसा-चक्षुषा मां माथी पडिलेहए-प्रतिलेखयेत् प्रतिमना देवी मे. अर्थात्-सिमाधानी सहित
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy