SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ ९४ उत्तराध्ययन सूत्रे । अर्धयोजन परिमितप्रदेशमाश्रित्य विहारं विहरत्यस्मिन्प्रदेशे बिहारः क्षेत्रं तं विहरेत = विचरेत् । अर्धयोजनात्परतः क्षेत्रातीतमशनादिकं भवति, न तत् साधुभ्यः कल्पते । अतोऽर्धयोजन परिमित एव प्रदेशे साधुनाऽऽहारादिकं नेतव्यम् ॥ ३६ ॥ इत्थं विहृत्योपाश्रये समागत्य गुर्वालोचनादि पूर्वकं भोजनादिकं कृत्वा यत्कुर्यात्तदाह मूलम् - चउत्थीए पोरिसीएं, निक्खवित्तार्णे सायणं । सझायं च तओकुंज्जा, सव्वभावविभावणं ॥ ३७॥ चतुर्थ्यां पौरुष्यां, निक्षिप्य भाजनम् । स्वाध्यायं च ततः कुर्यात्, सर्वभावविभावनम् ||३७|| टीका - ' उत्थीए ' इत्यादि मुनिः चतुर्थ्यां पौरुष्यां भाजनं = पात्रं निक्षिप्य = प्रत्युपेक्षणापूर्वकं वस्त्रे वध्वा -अर्थात्- भिक्षाधानी (झोली) सहित समस्त वस्त्रपात्रों को अच्छी तरह नेत्रोंसे देखभाल कर लेना चाहिये ताकि कोई जीवजन्तु उस पर न हो। बाद में उन्हें लेकर (उत्कृष्टम् - उत्कृष्टम् ) ज्यादा से ज्यादा ( अजोयणाओ - अर्ध योजनात्) आधे योजन तक (विहारं विहरए मुणी - विहारं विहरेत् मुनिः) आहार - पानीकी गवेषणा निमित्त पर्यटन करे । इससे आगे नहीं । क्यों कि दो कोसके उपरका अशनपानादिक साधुको अकल्पनीय कहा गया है ॥ ३६ ॥ इस प्रकार दो कोससे आहारपानी ला कर साधु उपाश्रय में आवे और लाई हुई भिक्षा गुरुमहाराजको दिखलावे | उनसे आलोचना आदि ग्रहण कर फिर आहार पानी करके फिर क्या करे सो सूत्रकार इस गाथाद्वारा प्रकट करते हैं - ' चउत्थीए ' इत्यादि । अन्वयार्थ - मुनि आहोरपानी करके (चउत्थीए पोरसीए - चतुर्थ्यां સઘળા વજ્રપાત્રાને સારી રીતે આખેાથી જોઈ જવાં જોઈએ કે જેથી કાઈ જીવ જંતુ એના પર ન હેાય. પછીથી એને લઈને વધારેમાં વધારે અદ્રુનોય णाओ-अर्धयोजनात्, अर्धाथोन सुधी विहारं विहरए मुणी-विहारं विहरेन्मुनिः भाडा२ પાણીની ગવેષણા નિમિત્ત ૫ ટન કરવું એનાથી આગળનહીં. કેમકે, એ ગાઉના ઉપरनु अशनयानाहि साधुना भाटे समुदयनीय मताववाभा आवे छे ॥ ३६ ॥ આ પ્રમાણે એ ગાઉની અંદરથી આહાર પાણી લઈ ને સાધુ ઉપાશ્રયમાં આવે. પેાતે લાવેલ ભીક્ષા ગુરુ મહારાજને ખતાલે. ગુરુમહારાજની આલેાચના આદિ ગ્રહણ કર્યા પછી આહાર પાણી કરીને પછી શું કરે તે સૂત્રકાર तावे छे " चउत्थीए " त्याहि ! अन्वयार्थ—भुनि भाडार पाणी उरीने चउत्थीए पोरसीए - चतुथ्या पौरुष्याम्
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy