SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र पट् स्थानान्याहमूलम्-आयके उवसंग्गे, तितिक्खया बंभचेरगुत्तीसु। पाणिदया तवहेडं, सरीरवोच्छेयणहाए ॥३५॥ छाका—आतले उपसर्गे, तितिक्षया ब्रह्मचर्यगुप्तिषु । प्राणिदयातपोहेतोः, शरीरव्युच्छेदनाय ॥ ३५॥ टीका-'आयंके' इत्यादि आतङ्गे-ज्वरादिरोगे निर्ग्रन्थो निग्रन्थी वा भक्तपानगवेषणं न कुर्यात् । इति प्रथमम् । तथा उपसर्गे-देवमनुष्यतिर्यकृतोत्पाते । इति द्वितीयम् । उभयत्र तन्निबादणार्थमिति गम्यम् । तथा-तितिक्षया सहनशीलतारूपहेतुना ब्रह्मचर्यगुप्तिषु तितिक्षां विना मनोव्याकुलतासमुत्पत्तौ ब्रह्मचर्यगुप्तिरसाध्या, ब्रह्मचर्यगुप्तत्यर्थमुपादेया या तितिक्षा तत्संपादनाथ भक्तपानं न गवेषयेदिति भावः । इति तृतीयम् । तथा-प्राणिदयां तपोहेतोः = वर्षादिष्वप्कायादिजीवरक्षार्थम् , इति भक्तपानकी गवेषणा न करे । (अणतिकमणा तस्स होइ-अनतिक्रमणं तस्य भवति) ऐला करलेले उनके संयम योगोंका उल्लंघन होता है ॥३४॥ वे छह स्थान ये हैं—'आयके उवसग्गे' इत्यादि । अन्वयार्थ--(आयंके-आतङ्गे) ज्वरादिक रोगके होने पर साधु अथवा साध्वीको भक्तपानकी गवेषणा नहीं करना चाहिये। (उवलग्गे-उपसर्गे) देव, मनुष्य, एक तिर्यश्च कृत उपसर्ग होने पर भक्तपानकी गवेषणा नहीं करना चाहिये। (बंभचेरशुत्तिलु तितिक्खया ब्रह्मचर्याप्तिषु तितिक्षया) तथा ब्रह्मचर्यरूप गुप्तिकी-बह्मचर्यका रक्षणके लिये-संपादन करने के लिये साधु साध्वीको भक्तपानकी गवेषणा नहीं करना चाहिये । (पाणि दया तवहेउं-प्राणि दया तपोहेतोः) वर्षादिक में अपकायादि जीवोंकी रक्षाके लिये। अणतिकमणा तस्स होइ-अनतिक्रमणं तस्य भवति मेम पाथी तमना संयम ગોનું ઉલ્લઘન થાય છે. જે ૩૪ છે ते ७ स्थान । छ-" आयंके उवसग्गे"-त्याह। __ मन्वयार्थ-आर्यके-आतङ्के १२६ गपाथी साधु अथवा सावाये मतमाननी गवेषण! ४२वी न नये, उवसग्गे-उपसर्ग हेव मनुष्य अन तिय"य इत उपसर्ग थवाथी मताननी गवेष न ४२वी नेय, वंभचेरगुत्तिसु तितिक्खया-ब्रह्मचर्यगुप्तिपु तितिक्षया तथा ब्रह्मययं३५ शुसिनी सहनशिलतान સંપાદન કરવા માટે સાધુ સાધ્વીએ ભકત પાનની ગવેષણ ન કરવી જોઈએ. निय तवहे-प्राणिदया तपोहोतोः १२सता १२साहमा म५४य माहिना वानी - -
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy