SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३६ अनशनप्रपन्तस्य भावनानिरूपणम् येष्वेवोत्पत्तिः, चरणवैकल्ये तु लानागतिगामित्वमेव भवति । 'मरणे' इति पदेन मरणात प्रागेतत्सत्तायामपि मरणकाले शुभभावनायाः सद्भावे सुगतिरपि भवतीति सूचितम् ॥ २५५॥ किंचमुलम्-मिच्छादसणरता, लनियाण उँ हिंसगा। इथे जे जति जीवा, लेलिं पुण दुलहा बोही ॥२५६॥ छाया-सिथ्यादर्शनरताः सनिदानास्तु हिंसकाः। इति ये प्रियन्ते जीवाः, तेषां पुनदुर्लभा बोधिः ॥२५६॥ टीका-'मिच्छादसणरत्ता' इत्यादि मिथ्यादर्शनरत्ता मिथ्यादर्शनं-मोहनीयकर्मोदयजनितं विपरीतज्ञानम् , अतत्त्वे तत्त्वाभिनिवेशः, तत्त्वेचातत्त्वाभिनिवेशः। मिथ्यादर्शनं पञ्चधा-अभिग्रहिकानभिग्रहिकाथिनिवेशिकानाभोगिकसांशयिकभेदात् , उपाधिभेदतो बहुतरभेदं चेति । तत्र रक्ताः-आसक्ताः, तथा-सनिदानाः-निदान-सानुरागभोगप्रार्थनारूपं, तेन सह वर्तन्त इति सनिदानाः, तथा-हिंसकाः-प्राणातिपोतकारिणः, इति देवदुर्गतिमें ले जाती है। कारण कि इनकी सत्ता सम्यग्दर्शन आदिकोंका सद्भाव नहीं हो सकता है। ये उनकी नाशक हैं । “मरण" पदले सूत्रकारका यह अभिप्राय है कि भले ही ये भावनाएँ जीवमें मरण के पहिले रही हो तो भी मरणकालने शुल सावनाका सद्भाव होने पर जीवको सुगतिकी प्राप्ति होती है ॥२५५॥ और भी-'मिच्छादलणरता' इत्यादि । अध्चथार्थ-(लिच्छादसणरन्ता-मिथ्यादर्शनरताः) मिथ्यादर्शनमें रक्त बने हुए (सनियाणा-सनिदानाः) एवं निदान बंधनसे जकडे हुए तथा (हिंसगा-हिंसकाः) प्राणातिपात करने वाले ऐसे (जे जीवा मरंतिશકતા નથી. એ એની અપહારક છે. “મરણ” પદથી સૂત્રકારને એ અભિપ્રાય છે કે, ભલે એ ભાવનાઓ જીવમાં મરણના પહેલાં રહેલી હોય તે પણ મરણ કાળમાં શુભ ભાવનાઓને સદ્દભાવ હેવાના કારણે જીવને સુગતિની પ્રાપ્તિ થાય છે. રપપા ३॥ ५६-"सिच्छादसणरत्ता" त्यादि। मन्वयार्थ-मिच्छादसणरत्ता-मिथ्यादर्शनरताः मिथ्याशन २४त भनी २९८, मथा सनियाणा-सनिदानाः निदान पधनमा ४४ये मन हिंसगो-हिंसकाः प्रायतित ४२पापाणा मेवा जे जिवा सरंति-ये जिशः नियंते छ० ११९
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy