SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका १० ३६ संलेखनाभेदनिरूपणम् भावतस्तु कषायाणां कृशता सम्पादनम् । संवत्सरं मध्यमिका-मध्यमा संलेखना भवति । जघन्यिका जघन्या तु संलेखना षण्मासानमिव्याप्य भवति ॥२५०॥ संलेखनायास्त्रैविध्यमुक्तम् , तत्रोत्कृष्टायाः क्रमयोगमाह- / मुलम्-पढमे वासचकम्लि, विगइनिज्जृहणं करे । बिइएं वालचउक्काम्लि, विचित्तं तुं तवं चरे ॥२५१॥ छाया-प्रथमे वर्षचतुष्के, विकृतिनियूहनं कुर्यात् । द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥२५१॥ टीका-'पढने वालचउक्कम्सि' इत्यादि प्रथमे आये वर्षचतुष्के-संवत्सरचतुष्टये, विकृतिनिहर्ण-विकृतिः-दुग्धावर्षाणि एक उत्कृष्टा संलेखना भवति ) संलेखनाका उत्कृष्टकाल बारह वर्षोंका है। (अज्झिमिया संवच्छरम्-अध्यत्रिका संवत्सरम्) एक वर्ष काल संलेखनाका मध्यनकाल है । (जहनिया छम्माला-जयन्यिका षण्मासान) छहमासका समय संलेखनाका जघन्यकाल है। द्रव्यकी अपेक्षा शरीरका तथा भावकी अपनी कषायोंका कृश करना इसका नाम संलेखना है। यह संलेखना उत्तम, मध्यम और जघन्यके भेदले तीन प्रकार होती है। बारह वर्ष प्रमाण कालतक जो संलेखना धारणकी जाती है वह उत्कृष्ट संलेखना, एवं छह महीने तक जो आचरितकी जाती है वह जघन्य संलेखना है ॥ २५० ॥ उत्कृष्ट संलेखना करयोग इस प्रकार है-'पढमे' इत्यादि। अन्वयार्थ-(पढमे वालचउक्कब्लि-प्रथम वर्षचतुष्के ) पहिलेके चार उत्कृष्टा संलेखना भवति स मनाना कृष्ट ५ मा२ परसता काय छ मज्झिमिया संवच्छरमू-मध्यमिका संवत्सरम् मे वर्ष मनाना मध्य छे. जहनिया छम्मासा-जयन्यिका. षण्मासान् छ महिनाना समय सोमनानी धन्य કાળ છે. દ્રવ્યની અપેક્ષા શરીરના તથા ભાવની અપેક્ષા કષાયને કૃષ કરવા એનું નામ સંલેખના છે. આ સંલેખના ઉત્તમ મધ્યમ અને જઘન્યના ભેદથી ત્રણ પ્રકારની હોય છે. બાર વર્ષ પ્રસાળ કાળ સુધી જે સંલેખના ધારણ કરવામાં આવે છે તે ઉત્તમ સંલેખના છે. એક વર્ષ પ્રમાણ કાળ સુધી જે ધારણ કરવામાં આવે છે તે મધ્યમ સંલેખના છે અને છ મહિના સુધી જે આચરવામાં આવે છે તે જઘન્ય સંલેખના છે. જે ૨૫૦ છે Segoe समनानो भयो। 24 Rथी छ-"पढमे" त्या ! मन्वयार्थ-पढमे वास चउक्कम्मि-प्रथमे वर्षेचतुष्के ५९साना या२ १२सोमा
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy