SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ९४० हंसराध्ययनसूत्र दिकं, तस्या निर्युहणं-परित्यागं, कुर्यात् । द्वितीय वर्षचतुष्के विचित्रमेव चतुर्यषष्ठाष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः।२५१॥ तृतिये वचतुष्टये यत् कर्तव्यं तदाहमुलम्-एगंतैरे मायानं केछ, संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिहें तवं चरे ॥२५२॥ तओ संवच्छरद्धं तु, विगिढे तु तवं चरे। परिमियं चैवे आयामं, तम्मि संवच्छरे करे ॥२५३॥ कोडीसहियमायाँस, कटु संवच्छरे मुणी। मासद्धमासिएणं तु, आहारेण तवं चरे ॥२५४॥ छाया-एकान्तरमाचाम्लं, कृत्वा संवत्सरो द्वौ । ततः संवत्सरा, तु, नातिविकृष्टं तपश्चरेत् ॥२५२॥ ततः संवत्सरा? तु, विकृष्टं तु तपश्चरेत् । परिमितमेव आचाम्लं, तस्मिन् संवत्सरे कुर्यात् ॥२५३॥ वर्षों में (विगई निज्जूहणं करे-विकृति नियुहनं कुर्यात् विकृति-दुग्धादिक का नियूहन परित्याग करे (बिइए वासचउक्षस्मि-द्वितीये वर्षचतुष्के) द्वितीय वर्ष चतुष्कों (विचित्तं तु तवं चरे-विचित्रं तु तपश्चरेत् ) विचित्र तप करे। भावार्थ-बारह वर्षके तीन विभाग करना चाहिये एक २ विभागमें चार चार वर्ष आते हैं। इसी तरह उत्कृष्ट संलेखना धारण करने वालेका यह कर्तव्य है कि वह प्रथमके चार वर्षों में दुग्धादिक विकृतियोंका परित्याग कर देवे पश्चात् द्वितीय चार वर्षों में चतुर्थ षष्ठ अष्टमादिरूप विविध प्रकारकी तपश्चर्या करे। पारणाके दिन कल्पनीय समस्त वस्तुएँ वह ले सकता है ॥ २५१ ॥ विगई निज्जूहणं करे-विकृति नियूहनं कुर्यात् विकृति-६ महिना परित्याग ४२ बिइए वास चउकम्मि-द्वितीये वर्पचतुष्के भीत न्या२ १२सेमा विचित्तं तु तवं चरे-विचित्रं तु तपश्चरेत् वियित्र त५ ४२. ભાવાર્થ-બાર વર્ષના ત્રણ વિભાગ કરવા જોઈએ. એકેક વિભાગમાં ચાર ચાર વર્ષ આવે છે. આ રીતે ઉત્કૃષ્ટ સંલેખનાં ધારણ કરવાનું તાત્પર્ય એ છે કે, પ્રથમના ચાર વર્ષમાં દુગ્ધાદિક વિકૃતિને પરિત્યાગ કરે. પછીથી બીજા ચાર વર્ષમાં ચતુષ્ટ, ષષ્ટ, અષ્ટમ આદિ વિવિધ પ્રકારની તપસ્યા કરે. અને પારણાના દિવસે કલ્પનીય સઘળી વસ્તુઓ એ લઈ શકે છે. જે ૨૫૧n
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy