SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ९३७ प्रियदर्शिनी टीका अ० ३६ प्रकरणोपसंहारः छाया--ततो बहूनि वर्षाणि, श्रामण्यमनुपाल्य । अनेन क्रमयोगेन, आत्मानं संलिखेन्सुनिः ।।२४९।। टीका-'तओ बहूणि' इत्यादि ततः तदनन्तरं, सुनिः अनगारः, बहूनि वर्षाणि श्रामण्यम् अनगारधर्मम्चारित्रमित्यर्थः, अनुपाल्य-आसेव्य, अनेन अनन्तरलेव वक्ष्यमाणेन-क्रमः परिपाटी, तेन योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन, आत्मानं संलिखेत्= द्रव्यतः शरीरं भावतश्च कपायान् कुशीकुर्यात् ।। __ 'तओ बहूणि वासाणि सामण्णमनुपालिया' इति वचनेन प्रव्रज्याप्रतिपत्त्यनन्तरमेव न संलेखना कर्तव्येति सूचितम् । तथाचोक्तम् परिपालितो य दोहो, परियाओ वायणा तहा दिण्णा । णिप्फा इया य सोसा, सेयं मे अपणो काउं ॥१॥ संयममें तत्पर होकर क्या करना चाहिये लो कहते हैं-'तओ बहूणि' इत्यादि। अन्वयार्थ-(तओ-ततः) इसके बाद वह (मुणी-मुनिः) मुनि (बहूणि वासणि सामण्णमनुपालिया-बहूनि वर्षाणि श्रामण्यम् अनुपाल्य) बहुत वर्षों तक मुनिपना पालन करके (इमेण कमजोगेणं-अनेन क्रमयोगेन) इस वक्ष्यमान तपोनुष्ठानरूप क्रमिक योगले (अप्पाणं संलिहे-आत्मानम् संलिखेत् ) अपनी संखेना करे अर्थात् द्रव्यले शरीरको और भावसे कषायोंको पतला करे। “तओ बहूणि वालाणि सामण्णमणुपालिया" इस वचनसे सूत्रकारका यह अभिप्राय ध्वनित होता है कि प्रव्रज्या स्वीकार करते ही मुनिको सलेखना धारण नहीं करनी चाहिये, कहा भी है संयममा तत्५२ थाने शु ४२वु नये तर ४ छे-“तओ बहूणि" त्यादि। सन्याथ-तओ-ततः म पछी ते मुणी-मुनिः भुनि बहूणि वासाणि सामण्णमनुपालिया-बहूनि वर्षाणि श्रामण्यम् अनुपाल्य घ वर्षा सुधी मुनि पनि पासन रीने इमेण कमजोगेण-अनेन क्रमयोगेन २॥ १क्ष्यमाष्ट तथा नुष्ठान३५ भि योगथी अप्पाणं संलिहे-आत्मानम् संलिखेत् पोतानी समना ४२. अर्थात् द्रव्यथी शीरने मन माथी पायाने पाता ४२. “ तओ बहूणि वासाणि सामण्णमणुपालिया" ! क्यनथी सूत्राना मेवअलिप्राय થાય છે કે, પ્રત્રજ્યા સ્વીકાર કરતાં જ મુનિએ સંલેખના ધારણું ન કરવી नये. युं ५५ छेउ०११८
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy