SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे टीका-'इय जीवमजीवे य' इत्यादि इति अनेन प्रकारेण, जीवान् अजीवांश्च श्रुत्वा अवधार्य, श्रद्धाय= भगवता यथा कथितं तत् सम्यगेव' इति-श्रद्धां कृत्वा, सर्वनयानां अनुयायिनि, संयमेसम्यग् ज्ञानसहिते सम्यक् चारित्ररूपे मुनिः अनगारः, रमेत रतिं कुर्यात् ।।२४८॥ ___ संयमे रतिं कृत्वा यत् कर्तव्यं तदाहमूलम्-तओ बहूणि वासौणि, सामण्णमणुपालिया । इमेणं कमजोगेणं, अप्पाणं संलिहे मुंणी॥२४९॥ अब कोई मनुष्य जीव अजीवोंके भेद सुन लेने मात्रसे तथा उनका श्रद्धानमात्रसे अपनेकों कृतार्थमान बैठता है अतः इस शंकाको दूर करने के लिये कहते हैं-'इय जीवमजीवेय' इत्यादि । __ अन्वयार्थ-(इय-इति) इस प्रकार (जीवान जीवेय-जीवान् अजीवांश्च) जीव और अजीवके स्वरूपको (सोच्चा-श्रुत्वा) सुनकरके और (सद्दहिउणश्रद्धाय) "भगवान्ने जैसा कहा है वह सब सम्यक ही है" इस रूपसे श्रद्धा का विषय उसको बनाकरके (जुणी सवनयाणं अणुमए संजमे रमेज्जमुनिः सर्वनयानाम् अनुमते संयमे रमेत) मुनिका कर्तव्य है कि वह नैगमनय आदि समस्न नयोंके द्वारा मान्य ऐसे संयममें सम्यक् ज्ञान सहित सम्यक् चारित्र रूप संयममें तत्पर बने । इस गाथाका तात्पर्य यह है कि वस्तुके ज्ञान और श्रद्धानमात्रसे सिद्ध नहीं है किन्तु उस ज्ञान और श्रद्धानको क्रियाके परिणत करनेसे ही सिद्धि होती है ॥ २४८ ॥ હવે કઈ મનુષ્ય જીવ અજીવના ભેદ સાંભળવા માત્રથી તથા તેના શ્રદ્ધાન માત્રથી પિતાને કૃતાર્થ માની લે છે. આથી એ શંકાને દૂર કરવાને भाटे ४ छ-" इय जीवमजीवेय" त्या । मन्वयार्थ -इय-इति २॥ प्रमाणे जीवान जीवेय-जीवान् अजीवांश्च 4 सन २041 २१३५ने सोच्चा-श्रुत्वा सांमजान मने सद्दहिउण-श्रद्धाय “ ભગવાને જે પ્રમાણે કહેલ છે તે સાચું છે” આ રૂપથી શ્રદ્ધાને વિષય मेने मनावाने मुणी सव्वनयाणं अणुमए सजमे रमेज-मुनिः सर्वनयानाम् अनुगते संयमे रमेत भुनिनु ये ४व्य छे है, ते नैगमनय माहसघा नया દ્વારા માન્ય એવા સંયમમાં સમ્યજ્ઞાન સહિત સમ્યફ ચારિત્રરૂપ સંયમમાં તત્પર બને. આ ગાથાનું તાત્પર્ય એ છે કે, વસ્તુનું જ્ઞાન અને શ્રદ્ધાન માત્રથી સિદ્ધ નથી. પરંતુ એ જ્ઞાન અને શ્રદ્ધાનને ક્રિયામાં પરિણત કરવાથી સિદ્ધિ હોય છે. પાર૪૮
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy