SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रियदाशनी टीका अ० ३६ प्रकरणोपसंहार' ९३५ टीका-'संसारस्था थ' इत्यादि संसारस्थाः संसारिणः, च=पुनः, सिद्धा=युत्ताश्च, इति=एवं, पूर्वोक्तरीत्येत्यर्थः, जीवा व्याख्याताः । मूलभेदमाश्रित्य जीवा द्विविधा एव सन्ति, संसारिणः सिद्धाश्चेत्यर्थः । अजीवा अपि द्विविधाः, रूपिणः, अरूपिणश्चेति ॥२४७॥ ___ अथकश्चिज्जीवाजीवविभागश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येत, अतस्तदाऽऽशङ्कापनोदार्थमाहमूलम्-इय जीवन जीने में, लोच्चा लदहिऊण यं । लव्वलयाणम'लए, रोजे संजससे मुंणी ॥ २४८ ॥ छाया-इति जीवाद अजीवांश्च, श्रुत्वा श्रद्धाय च । सर्वतयानामनुमते, रमेत संयमे युनिः ॥२४८॥ इल प्रकार जीव और अजीबोंके भेदोको कहकर अब उपसंहार करते हैं—'संसारस्थाय' इत्यादि। ___अन्वयार्थ-(संलारत्था सिद्धाय इय जीवा दुविहा वियाहिया-सं. सारस्थाः लिद्धाश्च इति जीवा द्विविधा व्याख्याताः) संसारी जीव और सिद्धजीव, इस प्रकार मूल खेदको आशित करके जीव दो प्रकार के कहे गये हैं (रुविणोऽरूपीय-रूपिणः अरूपिणश्च ) इसी प्रकार रूपी और अरूपीके भेदले (अजीवा दुविहा वियाहिया-अजीवा अपि द्विविधाः व्याख्याताः) अजीव ली दो प्रकार के कहे गये हैं भावार्थ-संसारी और सिद्ध के भेदले जिस प्रकार जीव दो प्रकारके माने जाते हैं उसी प्रकाररूपी और अरूपीके भेदले अजीव भी दो प्रकार के माने गये हैं ॥ २४७॥ આ પ્રમાણે જીવ અને અજીવોના ભેદ દેખાડીને હવે ઉપસંહાર કરે छे-“संसारत्था य" त्याहि ! ____ मन्याथ-संसारत्था सिद्धाय इय जीवा दुविहा वियाहिया-ससारस्थाः सिद्धाश्च इति जीवा द्विविधा व्याख्याताः ससारी 4 मने सिद्ध १, २! मारे भू ले माश्रित ४१२ मे मे हा छ. रूपीणोऽरूपीयरूपिणः अरूपिश्च मा ४२३४ी मने २५३थाना मेथी अजीवा दुविहा वियाहियाअजीवा अपि द्विविधाः व्याख्याताः म०१ ५ मे ५४२॥ ह्या . ભાવાર્થ–સંસારી અને સિદ્ધના ભેદથી જે પ્રમાણે જીવ બે પ્રકારના માનવામાં આવે છે એજ પ્રમાણે રૂપી અને અરૂપીના ભેદથો અજીવ પણ બે પ્રકારના માનવામાં આવેલ છે. ૨૪૭ | mein
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy