SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ २ RU प्रियदर्शिनी टीका अ० ३६ देवानामायुःस्थितिनिरूपणम् ९२१ सांगरा अँउणवीलं तु, उक्नोलण ठिई भवे । आणयस्मि जहन्लेणं, अवारल सागरोवमा ॥२२९॥ वीसं तु सागराइं, उक्कोलेण लिई भने । पाणयस्मि जहलेणं, लागरी अउणवीसई ॥२३०॥ सांगरा इकवीसं तु; उकोलेण ठिई मवे । आरणालि जहल्लेणं, बीलइ सागरोवमा ॥२३१॥ बावीसं लागरोई तु, उक्कोलण ठिई भवे । अच्चुयल्मि जहल्लेण, लांगरा इकवीलई ॥२३२॥ तेवीसं सागराइं तु, उकोलेण ठिई भवे। पढमसि जहन्लेण, बावीसं सागरोवमा ॥२३३॥ चउँवीसं सागराइं, उक्कोलेण ठिई भने। बिइयम्मि जहन्नेणं, तेवीसं लागरोवमा ॥२३४॥ प॑णवीसं सागरोइं, उक्कोलेण ठिई सवे । तइयम्मि जहाँनेणं, चवीलं सागरोवमा ॥२३५॥ छव्वीसं सागराई तु, उकोलेण ठिई भवे । चउत्थम्मि जहन्नेणं, लागरी पणुवीसई ॥ २३६ ॥ सागरा सत्तावीलं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ॥२३७॥ सागरा अहवीसं तुं, उकोण ठिई भवे । छठम्मि जहन्नेणं, सागरी सत्तावीसई ॥ २३८॥ साँगरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सांगरा अठंवीसई ॥ २३९ ॥ तीसं तु सागराइं, उकोलेण ठिंई भवे । असम्मि जहन्नेणं, सागरी अउणंतीसई ॥२४॥ उ० ११६
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy