SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ १२२ उत्तराध्ययनसूत्रे सागरी इक्कतीसं तु, उक्कोलण ठिई भवे । नेवमसि जहन्नेणं, तीलई लागरोर्वमा ॥२४१॥ तेत्तीसा लागराइं, उक्कोलण ठिई भवे । चउसुंपि विजयाईसु, जहल्लेणेक्क तीसई ॥२४॥ अजहन्नमणुक्कोसा, तेतसिं लागरोंवसा । महाविमाणे संबहे, ठिई एसा वियाहिया ॥२४३॥ छाया-साधिकं सागरमेकम् , उत्कर्षण स्थिति भवति । भौमेयानां जघन्येन, दर्शवर्षसहस्रिका ॥२१८॥ पल्योपममेकं तु, उत्कर्षेण स्थिति भवति । व्यन्तराणां जघन्येन, दशवर्षसहस्त्रिका ॥२१९।। पल्योपममेकं तु, वर्षलक्षेण साधिकम् । पल्योपमाष्टमभाग, ज्योतिष्केपु जघन्यिका ॥२२०।। द्वावेव सागरौ, उत्कर्षेण व्याख्यातौ। सौधर्मे जघन्येन, एकं च पल्योपमम् ।।२२१॥ सागरौ साधिकौ द्वौ, उत्कर्षेण व्याख्याता। ईशाने जघन्येन, साधिकं पल्योपमम् ।।२२२॥ सागरांश्च सप्तैव उत्कर्षण स्थितिभवति । सनत्कुमारे जघन्येन, द्वे तु सागरोपमे ॥२२३॥ साधिकान् सागरान् सप्त, उत्कर्षेण स्थितिभवति । माहेन्द्रे जघन्येन, साधिकौ द्वौ सागरौ ॥२२४॥ दशैव सागरान , उत्कर्षेण स्थितिभवति । ब्रह्मलोके जघन्येन, सप्त तु सागरोपमाणि ॥२२५॥ चतुर्दश सागरान् , उत्कर्षेण स्थितिर्भवति । लान्तके जघन्येन, दश तु सागरोपमाणि ॥२२६॥ सप्तदश सागरान् , उत्कर्षेण स्थितिभवति । महाशुक्रे जघन्येन, चतुर्दश सागरोपमाणि ।।२२७॥ अष्टादश सागरान् , उत्कर्षेण स्थितिर्भवति । सहस्रारे जघन्येन, सप्तदश सागरोपमाणि ॥२२८॥ सागरान् एकोनविंशतिं तु, उत्कर्षेण स्थितिर्भवति । आनते जघन्येन, अष्टादश सागरोपमाणि ॥२२९॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy