SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ૮૨૨ प्रियदर्शिनी टीका अ० ३६ संसारीस्वरूपनिरूपणम् स्थावरा स्त्रिविधा इत्युक्तं तत्र के ते त्रयः प्रकारा, इत्याशझ्याहमूलम्-पुढवी आउ जीवा य, तहेवै य कणसई। इच्चए थावरा तिविहा, तेर्सि भेएं सुंणेह मे ॥७॥ छाया-पृथिव्या जीवाश्च, तथैव च वनस्पतयः । इत्येते स्थावरा स्विविधाः, तेषां भेदान् श्रृणुत मे ॥७॥ टीका–'पुढवी आउ' इत्यादि पृथिव्यप् जीवाः पृथिवी-प्रसिद्धा, आपो-जलं, पृथिवी च, आपश्चेति पृथिव्यापः, ता एव जीवाः, ते तथा, इह जीवशब्दः प्रत्येकमभिसम्बध्यते । पृथिवी जीवा अब्जीवाश्च । तथैव-वनस्पतयश्च-वनस्पति जीवा इत्यर्थः। इति एवम् , अनेन प्रकारेण स्थावरा त्रिविधाः सन्ति । इह तेजोवाबोगतित्रसत्वेन स्थावरेषु तयोरनभिधानम् । तेषां पृथिव्यादिजीवानां भेदान् , मे=मम, समीपे यूयं श्रृणुत । चकारः पादपूरणे । ननु पृथिव्यादयो जीवानां शरीराणि न तु जीवाः, जीवा हि उपयोगलक्षणाः, पृथिव्यादयस्तु काठिन्यादिलक्षणा स्तत् कथं पृथिव्या वे उनके तीन प्रकार ये हैं 'पुढवी' इत्यादि। अन्वयार्थ-(पुढवी आउजीवा तहेव वणस्लई-पृथिव्यब्जीवाः तथैव वनस्पतयः) पृथिवी जीव, जल जीव तथा वनस्पति जीव (इइ-इति) इस प्रकार (ए ए-एते) ये (तिविहा थावरा-त्रिविर्धाः स्थावराः) तीन तरहके स्थावर जीव हैं। तेज और वायु से दो काय गतिव्रस हैं इसलिये इनकी स्थावरोंमें गणना नहीं की है। (तेसिं भेए मे सुणेह-तेषां भेदान मे श्रृणुत) इन स्थावरोंके भेदोंको अब मैं कहता हूं सो तुम सुनो। __शंका-आप जो पृथिवी आदिको जीवरूप कह रहे हैं सो ये स्वयं जीव नहीं हैं किन्तु जीवके शरीर हैं। कारण कि पृथिवी आदिक काठिन्यादिलक्षणवाले हैं तथा जीव उपयोग लक्षणवाला है। स्था१२ वाना येत्र २ छ-" पुढवी" त्या ! सन्क्याथ-पुढवी आउजीवा तहेव वणस्सई-पृथिव्यप जीवा तथैव वनस्पतयः पृथवी, र तथा वनस्पति इह-इति । प्रा२ना तिविहा थावरात्रिविधा स्थावराः त्राण प्रा२ना स्था१२ १ छे, ते मन वायु से आय गति स छे. 21 २२ भनी स्थापशमा गणना ४२स नथी. तेसिं मेए मे सुणेह-वेषां भेदान् श्रृणुत मा स्थापना होनेड हुँ ४९ छुतेन तमासला . શંકા–આપ પૃથવી આદિને જીવરૂપ બતાવી રહ્યા છે તે એ સ્વયં જીવ નથી. પરંતુ જીવના શરીર છે. કારણ કે, પૃથવી આદિક કઠણ લક્ષણવાળા છે, તથા જીવ ઉપગ લક્ષણવાળા છે,
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy