SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ८२४ उत्तराध्ययनसूत्रे दयो जीवा इत्युक्तम् ?, उच्यते-जी शरीरं चेत्युभयं परस्परानुवमिति तयो विभागाऽभावाद् पृथिव्यादयो जीवा इति व्यपदिश्यन्ते । उक्तं हि-"अन्नोन्नाणु गयाणं इमं च तं च ति विभयणसजुत्त । इत्यादि। छाया-अन्योऽन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् । ७०॥ अथ ' यथोहे निर्देश इति न्यायमनुसृत्य निर्देशनमेण प्रथम पृथिवी जीव भेदानाहमूलम्-दुविहा पुढवी जीवा उ, सुहमा वायरा तहा। पजत्तमजत्ता, एवमेव हा पुणो ॥ ७१ ॥ छाया-द्विविधाः पृथियो नीवास्तु, सूक्ष्मा बादरा स्तथा । पर्याप्ता अपर्याप्ताः, एकमेव द्विधा पुनः ॥७१॥ टीका-'दुविहा पुढवी' इत्यादिपृथिवीजीवा द्विविधाः तद् यथा-सूक्ष्माः-वृक्ष्मनामकर्मोदयात् सूक्ष्माः, तथा समाधान-पृथिवी आदि जीव और पृथिवी आदि शरीर ये दोनों परस्परमें ऐसे मिल रहे हैं कि जिलका अलग करना अशक्य है। अतः इनके विभागका अभाव होनेसे 'पृथिवी आदिक जीव हैं ऐसा कह दिया गया है। वैसे तो पृथिवी जीव एवं पृथिवी शरीरमें भिन्नता ही है। उक्तं च-"अन्नोन्नाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं " इत्यादि । परन्तु यहां जो उनकी अभिन्नता कही गइ है वह अशक्य विवेचन होनेसे-"यह पृथिवी है और यह पृथिवी जीव है" इसरूपसे विभाग नहीं हो सकनेसे-ही कही गई है ।।७०॥ अब सूत्रकार पृथिवी जीवके भेदोंको कहते हैं-'दुविहा' इत्यादि। अन्वयार्थ-(पुब्बी जीवा दुविहा-पृथिवी जीवाः द्विविधाः) पृथिवी સમાધાન–પૃથવી આદિ જીવ અને પૃથવી આદિ શરીર એ બંને પરસ્પરમાં એ રીતે મળેલા છે કે, જેમને અલગ કરવા અશક્ય છે. આથી એમના વિભાગને અભાવ હોવાથી “પૃથવી આદિક જીવ છે.” એવું કહેવામાં આવ્યું છે. આમ તે પૃથવી જીવ અને પૃથવી શરીરમાં લિજતા જ છે. उत्तंच- अन्नोन्नाणुगगणं, इमंच तंच त्ति विभयणमजुत्त" इत्यादि ! પરંતુ અહી જે તેની અભિનતા બતાવવામાં આવી છે તે અશકય વિવેચન હોવાથી “આ પૃથવી છે અને આ પૃઘવજીર છે. આ રીતે વિભાગ ને થઈ શકવાથી જ બતાવવામાં આવેલ છે. જે ૭૦ . व सूत्रा२ पृधवाना होने मताचे छ-" विहा" त्या। अन्वयार्थ-पुढी जीका दुविहा-पृथिवी जीवाः द्विविधाः पृथवी ०३ मे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy