SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ७९७ प्रिदर्शिनीटीका अ० ३६ सिद्धस्वरूपनिरूपणम् लरूपे, इत्यर्थः, सिध्यन्ति । अत्र-' नपुसकेषु' इति कृत्रिमेष्वेव, नान्येषु इति . बोध्यं जन्मतो नपुंसकानां प्रव्रज्यापरिणामस्याप्यभावात् । तथा-स्त्रीषु विशतिः विंशतिसंख्यकाः स्त्रियः, एकेन समयेन सिध्यन्ति । पुरुषेषु च अष्टशतम्-अष्टाधिकशतम् , अष्टोत्तरशतसंख्यकाः पुरुषाः, एकेन समयेन सिध्यन्ति । 'एकेन समयेन' इत्यत्र सप्तभ्यर्थे तृतीया। "सिज्झइ' इत्येकवचनं च आर्षत्वात् ॥५२॥ 'चत्तारि' य इत्यादि। गृहिलिङ्गे चत्वारः, तथान्यलिङ्गे दशैव, तथा स्वलिङ्गेन च-निजलिङ्गे चेत्यर्थः, अष्टशतम् अष्टोत्तरशतम् । अष्टोत्तरशतसंख्यकाः, एकेन समयेन सिध्यन्ति । 'स लिंगेण ' इत्यत्र सप्तम्यर्थे तृतीया आर्यत्वात् ॥५३॥ नपुंसकेषु) कृत्रिम नपुंसकोले (दस-दश) दश नपुंलक जीव (सिज्झइसिध्यन्ति) सिद्ध होते हैं। कृत्रिम नपुंसकोंमें ले ही जीव इनने सिद्ध होते हैं जन्मले जो नपुंसक हैं उनमें नहीं, कारणकी ऐसे नपुंसकोंके परिणाम ही दीक्षा ग्रहण करनेके नहीं होते हैं। तथा (इत्थियासु-स्त्रीषु) स्त्रीलिङ्गले स्त्रियों से (वीस-विशतिः) वील स्त्रीयां (सिज्झइ-सिध्यन्ति) एक समयमें सिद्ध पद प्राप्त करती हैं। तथा (पुरिसेसु थ अट्ठसयंपुरुषेषु च अष्टशतम् ) पुरुषोंसेंले एकसौ आठ जीव एक समयमें सिद्ध होते हैं । इसी तरह (गिहिलिंगे-गृहिलिङ्गे) गृहस्थलिङ्गाने से एक समय में (चत्तारि-चत्वारः) चार जीव (सिज्झइ-सिध्यन्ति) सिद्ध होते हैं । (अन्नलिंगे सेव य-अन्यलिङ्गे दशैव च) अन्यलिङ्गमेंसे एक समयमें दश जीव सिद्ध होते हैं । (सलिंगे अट्ठसयं-स्वलिङ्गे च अष्टशतम् ) स्वलिङ्गमेंसे एकसौ आठ जीव एक समय में सिद्ध होते हैं। नपुंसकेषु नपुसमाथी दस-दश इस नपुस १ सिज्झइ-सिध्यति सिद्ध थाय છે. કૃત્રિમ નપુસકેમાંથી આટલા જ જીવ સિદ્ધ થાય છે. જન્મથી જે નપુંસક છે એમાંથી નહીં કારણ કે, એવા નપુસકેના પરિણામ જ દીક્ષા ગ્રહણ ४२वान adi नथी तथा इत्थियासु-स्त्रीपु स्त्रीविया खियोमाथी वीसं-विंशतिः वीस लिया सिज्झइ-सिध्यति से समयमा सिद्ध ५६ 1 ४२ छ. तथा पुरिसेसु य अट्ठसयं-पुरुपेषु च अष्टशतम् ५३षामांथी मे से 48 94 या समयमा सिद्ध थाय छे. मा२४ प्रमाणे गिहलिगे-गृहिलिङ्गे गृहस्थ निमाथी ये। समयमा चत्तारि-चत्वारि या२ सिज्झइ-सिध्यन्ति सिद्ध थाय छे. अन्नलिंगे दसेव य-अन्यलिङ्गे दशैव च भन्यसिमांथी मे समय इस ७५ सिद्ध थाय छे. सलिंगे अदुसयं-स्वलिङ्गे च अष्टशतम् स्पलिमाथी से सो माह જીવ એક સમયમાં સિદ્ધ થાય છે.
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy