SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ७२८ उत्तराध्ययनसूत्रे 'उकोलोगाहणाए य' इत्यादि । उत्कृष्टावगाहनायां तु युगपत्-एककालं, द्वौ-द्विसंख्यौ सिध्यतः । जघन्यायां जघन्यावगाहनायां. चत्वारः चतुः संख्यकाः, युगपत् सिध्यन्ति । मध्ये मध्यमावगाहनायामित्यर्थः, अष्टोत्तरं शतम् अष्टोत्तरशतसंख्यकाः, युगपत् सिध्यन्ति॥ 'चउरुडलोए थ' इत्यादि। ऊर्ध्वलोके चत्वारः-चतुः संख्याः , एकेन समयेन एकस्मिन् समये ध्रुवं= निश्चयेन सिध्यन्ति । अपि च-समुद्रे द्वौ, जले त्रयः, तथैव च अधः अधो लोके विंशतिः-विंशति संख्यकाः, तथा-तिर्यग्लोके च अष्टोत्तरं शतम्-अष्टोत्तरशतसंख्यकाः एकसमये ध्रुवं सिध्यन्ति ॥ ५५ ॥ इसी तरह (उकोसो गाहणाए य जुगवं दुवे सिज्झंति-उत्कृष्टावगाहनायां च युगपत् हौ सिध्यतः) उत्कृष्ट अवगाहनामें से एक कालमें दो जीव सिद्ध होते है । (जहन्नाए चत्तारि-जघन्यायां चत्वारः) जघन्य अवगाहनामेंसे एक साथ चार जीव सिद्ध होते है । (मज्झे अठत्तरं सयंमध्ये अष्टोत्तरशतम् ) मध्य अवगाहनामें से एकसौ आठ जीव एक समय में सिद्ध होते हैं । इसी तरह (उडलोए चत्तारि-उर्ध्वलोके चत्वारः) उर्ध्वस्थानसे एक समय में चार जीव सिद्ध होते हैं (समुद्दे दुबे जले तओ अहे वीसं तिरिय लोए अठुत्तर सयं एगेण समर सिझंति-समुद्रे द्वौ जले त्रयः अधः विंशतिः तिर्यग्र लोके अष्टोत्तरं शतस् एकेन समयेन सिध्यन्ति) समुद्र में से दो जीव, जल से तीन जीव अधोलोकोसे वीस जीव एवं तिरछालोकसे एकसौ आठ जीव एक समय सिद्ध होते है ॥५२-५५॥ मा प्रमाणे उक्कोसोगाहणाए य जुगवं दुवे सिझंति-उत्कृष्टावगाहनायां च युगपत् द्वौ सिध्यतः उत्कृष्ट मगाउनामांथा सेम मेसिद्ध थ य है. जहन्नाए चत्तारिजघन्यायां चत्वारि धन्य मानामाथी से साथे यार 4 सिद्ध थायछे मज्झे अहठुत्तरं संयं-मध्ये अष्टोत्तरशतम् मध्य मवानामांथो मेसी 241894 मे समयमा म थाय छे. मारी प्रमाणे उड्ढलोए चत्तारि-उर्वलोके चत्वारि Seq स्थानथी । समयमा यार व सिद्ध थाय छे. समुद्दे दुवे जले तओ अहे वीसं तिरियलोए अत्तरं संयं एगेण समए सिज्झति-समुद्रे द्वौ जले त्रयः अध विशतिः तिर्यक्लोके अष्टोत्तरं शतं एकेन समयेन सिध्यन्ति समुद्रमाथी माथी १ અલકમાંથી વીસ જીવ અને તિરછા લેકથી એકસો આઠ જીવ એક समयमा सिद्ध थाय छे. ॥ ५२-५५ ॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy